SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 76. Pattan Catalogue of MANUSCRIPTS रणी च्छंदसीपद उत्तरापद आरणीयापद स्तोचु इत्यादि ५२ ग्रंथ । प्रथम ४ ग्रंथ । गानेसणि एथि वृहद्रथंतर । महावैराज । महादिवाकीर्त्य । ज्येष्ठसामें तीनि । देवधृतं तीनि ३ । पुरुषधृतें ५ । आद्यवृते २१ इत्यादि सामें आठ सहस्र चौदासा । सांमी आगले ॥ ७ ॥ सैरंध्री कृष्णागरु प्रघोषु जाणे । मयूरवंटका संनिमें मुकुलितें चक्रे विडसिकारें भ्रमरसंन्निभे । एसे आंकुरुलांवाउणसिरां जाणे । द्विमालिका वं(च)चे पाणी भांगु । अभिनौ जाणे । थेरवणीया चिरिमिटा फेडी सोलां वर्षाची मवाई करीं । वर्षा वय देश जातिभेदें शृंगारुचे तैलें विपादी प्रबोधु जाणे फणी दोरी दाभण । सुहाकोवी । अलता लेखणी । गाहुआ । इयें उपरि करि करणे। या प्रथम ऋतु । गर्भाधान । पुंसवन । सीमंतोन्नयन । जातकर्म । नामकरण । निष्क्रमण । अन्नप्राशन । कर्णवेधु । चूडाकरण । व्रतचर्या । गोदानिका । अध्ययन । समावर्तन । केशांत । दारापरिग्रहण ॥ ७ ॥ ईश्वरीचां ललाटीं त्रिपुरदहनावसरी वारीचंडेस्यर खेदातो उपनले । तेयां तेया च्यारि खडिया म्हणि पथि स्यारिवर्णः । ब्राह्मणु दीक्षा येतो चंडुनग्रावार्य । क्षत्री वाणी नक्र वेफे विलासु धता तिक्त सडु विडिंगु । त्याग चेटकु । अघोरमुखां चंडसद्यमुखीं । वाणवाममुखीं। विलाससत्पुरुषीं । विडंगवदनादात वचडग्व(चंडेश्व)रु । जटामुकुटशोभितु । आहुठ सादासी आश्रम । ४ गोत्रे । अठेतातीस सेको राशि वहमु । चंडपूजा । शिवदीक्षा । ३६ तत्त्व ८ कल ] ११३. भावनासंग्रह. प. ३-१९५; १२°४११" Digambaras also deal in Bhāvanā Beginning:Fol. 17 ओं नमो वीतरागाय । अरिहनन-रजोहनन-रहस्यहरं पूजनार्थमहंतं । सिद्धान् सिद्धाष्टगुणान् रत्नत्रयसाधकान् स्तुवे साधून ॥ श्रीमजिनेंद्रकथिताय सुमंगलाय लोकोत्तमाय शरणाय विनेयजन्तोः । धर्माय काय-वचनाशयशुद्धितोहं स्वर्गापवर्गफलदाय नमस्करोमि ॥ धर्मः सर्वसुखाकरो हितकरो धर्म बुधाश्चिन्वते ___ धर्मेणैव समाप्यते शिवसुखं धर्माय तस्मै नमः । धर्मान्नास्त्यपरः सुहृद् भवभृतां धर्मस्य मूलं दया धर्मे चित्तमहं दधे प्रतिदिनं हे धर्म ! मां पालय ॥ सम्यग्दृष्टीनां चतस्रो वन्दनाः प्रधानभूताः । अर्हत्सिद्धाः साधवो धर्मश्चेति । End:Fol. 58. इति भावनासंग्रहे चारित्रसारे सागारधर्मः समाप्तः ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy