SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS 66 Beginning: अथ गंभीरनिर्घोषस्फुटकंटकभूषणः । आनंदोदकपूर्णाक्षः क्षिप्तदृष्टिर्जिनानने ॥ १॥ End: इति संस्तुतो जिनेश्वर! संसारारण्यभीतिभीतेन । कृत्वा मयि कारुण्यं मोक्षसुखं देहि मे स्वामिन् ! ॥ ४० ॥ गंभीरस्तवः समाप्तः ॥ - (३३) धर्मलक्षण. प. २१६-२२७ (३४) सिंदूरप्रकर. प. २२७-२२९ ९६. सिद्धहेमबृहद्वृत्ति (२-३ पाद त्रुटित जीर्ण) ताडपत्र १३५ कागद ७८; १५०x१३" ९७. सिद्धहेमलघुवृत्ति (आख्यातवृत्ति अपूर्ण). प. २३०; १२३४१३" ९८. सिद्धहेमबृहद्वृत्ति (,). प. २७५; १६३"४२३ ९९. अभिधानचिंतामणि. प. १६१ End: इति आचार्यश्रीहेमचन्द्रविरचितायां अभिधानचिंतामणिनाममालायां सामान्यकांडः षष्ठः॥ Colophon:___ संवत् १३१४ संयमसिरियोग्या पुस्तिका लिखिता। पूज्यश्रीसुमेरुसुंदरीमहत्तरामिश्रि(श्रा ?)णामुपदेशतः श्रीचित्रकूटमहादुर्गगं...माणिक्य महं० श्रीतीडागृहिण्या महं श्रीगंगादेवीसुश्राविकया श्रीनाममालापुस्तिका पार्श्वस्थवतिनां सकाशात् गृहीत्वा तिलकप्रभागणिन्याः पठनकृते समर्पिता । शुभमस्तु । १००. (१) कल्पसूत्र (मूल). प. १-८९; १३"४२३" (२) कल्पसूत्रटिप्पन by विनयचन्द्र. प. १-३२ Beginning: सौवर्णः सूत्रभृद्भिर्व्यरचि शुचिफलैः श्रीगुरोराज्ञया यः संपूर्णामृतोद्यैः सुविशदसुमनःश्रेणिपूज्यः सुवृत्तः । पात्राधारोधुनो शिवफलकलितः सक्रियाश्रीशिरस्थः श्रीकल्पः पूर्णकुंभः स भवतु भविनां भावकल्याणसिद्ध्यै ॥ १॥ प्रणम्य श्रीमहावीरं द्वादशांगी गुरूनपि । कल्पाध्ययनशब्दानां पर्यायाम् कांचन हुवे ॥२॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy