SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 56 PATTAN CATALOGUE OF MANUSCRIPTS अज्ञा (जा) तरसानला (सनिष्यं) दमनभिव्यक्तसौ चत (रभं) । न्यायकस्य कलिकामात्रं जयंतः पय [र्य ] दीदि (दृ) शत् ॥ न्यायकलिका समाप्ता । End:-- (३) योग संग्रह सार. Beginning: प. ८९-१०१ श्रीनंदिनं गुरुं नत्वा नित्यानंदैककारणं । योगसंग्रहसारस्य प्रक्रिया रच्यते मया ॥ १ ॥ भद्रं भूरिभवांभोधिशोषिणे दोषमोषिणे । जिनेशशासनायालं कुशासनविशासिने ॥ २ ॥ संयमोद्दाममाराम श्रीगुरोः पादपंकजं । वंदे देवेंद्र वृंदोद्यन्मौलिमालाकरार्चितं ॥ ३ ॥ योगींद्रो रुद्रयोगान्निर्दग्धकर्मेधनों गिनां । विश्वज्ञो विश्वदृश्वास्तु मंगलं मंगलार्थिनां ॥ ४ ॥ सद्वाग्वृत्तपदन्यासवर्णालंकारहारिणी । सन्मार्गांगी सदैवास्तु प्रसन्ना नः सरस्वती ॥ ५ ॥ यस्माद् ध्यानं बुधैरिष्टं साक्षान्मोक्षस्य साधनं । तो मोक्षार्थी भवेद् यस्तदेवास्माभिरुद्यते ॥ ६ ॥ विपुलवाङायवारिधितत्त्व सन्मणिमयूख लवांशकलाकृते । स्मरणमात्रमिदं गदितं मया किमिह दृष्टमहो ! न महात्मभिः ||५७|| नानोपदेशकः सोयं सरस्वत्या मदर्पितः । भव्यैरादीयमानपि सर्वदास्त्वक्षयस्थितिः ॥ ५८ ॥ श्रीनं दिवत्सः श्रीनंदीगुरुपादाब्जपट्चरणः । श्रीगुरुदासो नंद्यान्मुग्धमतिः श्रीसरस्वतीसूनुः ॥ ५९ ॥ सिद्धाधिष्ठितनिर्वाणपुरगोपुरवेस (श) नी । भव्यानामम (मारु) रुक्षूणां लीलया प्रगुणाप्यणुः ॥ ६० ॥ योगसंग्रहसा हसूत्रपातानुसारतः । सच्छ्रीगुरूपदेशेन निबद्धाध्यात्मपद्धतिः ॥ ६१ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy