SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS (३) उपदेशपद [ by हरिभद्रसूरि]. प. ७९-१६४ ६३. प्रवचनसारोद्धारवृत्ति (तृतीयखंड ). प. २९३, १४०x१३" Post-Colophon: संवत् १३०६वर्षे माहसु. १ गुरौ श्रीमधुमत्यां श्रीदेवेंद्रसूरिप्रभुश्रीविजयचंद्रसूरीणां सद्देशनाश्रवणतः संजातशुद्धसंवेगः श्रीश्रमणसंघस्य वाचनार्थ श्रीवाग्देवताभांडागारकरणाय धवल्लककवास्तव्य ठ० साहर द्वीपवास्तव्य ठ० मदन ठ० आल्हणसीह ठ० जयतसीह ठ० जयता ठ० राजा ठ० पदमसीह श्रीमधुमतीवास्तव्य महं जिणदेव भां० सूमा व्यव० नारायण व्य० नागपाल सौ० वयरसीह सौ० रतन ठ० रतन भां० जसहड वसा धीणा ठ० लेख० अरिसीह भां० आजड टिवाणकवास्तव्य श्रे० दो० सिरिकुमार ठ० आंवड ठ० पाल्हण तथा श्रीदेवपत्तनवास्तव्य सौ० आल्हण ठ० आणंदप्रभृतिसमस्तश्रावकैर्मिलित्वा मोक्षफलावाप्तये स्वपरोपकाराय श्रीसर्वज्ञागमसूत्र तथा चूर्णि तथा नियुक्ति तथा भाष्य टिप्पनक तथा चरित्र प्रकरण......थ सूत्रवृत्ति वसुदेवहिंडिप्रभृतिसमस्तकथा-लक्षण-साहित्य-तर्कादिसमस्तग्रंथलेखनाय प्रारब्धपुस्तकानां मध्ये प्रव. चनसारोद्धारवृत्तितृतीयखंडपुस्तकं लिखितं ठ० अरिसिंहेन । ज्ञानदानेन जानाति जंतुः स्वस्य हिताहितं । वेत्ति जीवादितत्त्वानि विरतिं च समनुते ॥ १ ॥ ज्ञानदानात् त्ववाप्नोति केवलज्ञानमुज्वलम् ।। अनुगृह्याखिलं लोकं लोकाग्रमधिगच्छति ॥ २॥ न ज्ञानदानाधिकमत्र किंचिद् दानं भवेद् विश्वकृतोपकारं । ततो विध्याद् विबुधः स्वशक्त्या विज्ञानदाने सततप्रवृत्तिं ॥ ३ ॥ ६४. उपदेशमालाविवरण by सिद्धर्षि. ३६०; १४०४२" Beginning: हेयोपादेयार्थोपदेशभाभिः प्रबोधितजनाब्जं । जिनवरदिनकरमवदलितकुमततिमिरं नमस्कृत्य ॥ १ ॥ गीर्देवताप्रसादितधाट्यान्मंदतरजंतुबोधाय । जडबुद्धिरपि विधाये विवरणमुपदेशमालायाः ॥ २ ॥ End: उपदेशमालाविवरणं समाप्तमिति । कृतिरियं परमार्थतो भगवद्गीर्देवतायाः [अभिहित]मात्रतया तु दुर्गस्वामिगुरुशिष्यसद्ध(इ)र्षिचरणरेणोः सिद्धसाधोरिति । एकैकाक्षरगणनया व्यवस्थापितं सर्वग्रंथानं ४१६० । संवत् १२३६...... १ गा. १०२० पर्यन्तम् । अन्तिम पत्रं नास्ति । २ अतिशयजीर्णा प्रतिः ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy