SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 34 Pattan CATALOSUE OF MANUSCRIPTS ४२. योगशास्त्र (स्वोपज्ञविवरण प्रथमप्रकाश विशीर्ण). १४३०x१३" ४३. वंदारवृत्ति by देवेन्द्रसरि. ग्रं. २७२० प. २४३; १७°४२" ४४. क्षेत्रसमास (सटीक) मू. जिनभद्रगणि वृ. सिद्धसूरि. __प. २४६; १३०x१३" Beginning: नत्वा वीरं वक्ष्ये जिनभद्रगणिक्षमाश्रमणपूज्यैः । रचिते क्षेत्रसमासे वृत्तिमहं स्वपरबोधार्थं ॥ End:श्रीक्षेत्रसमासप्रकरणवृत्तिः श्रीमत्ऊकेशीयश्रीसिद्धाचार्यकृता समाप्तेति । . खैः पण्णवत्यांकैश्चतुःषष्ट्या द्वात्रिंशताक्षरैः श्लोकः । श्लोकमानेन चैवं त्रिसहस्री ग्रंथसंख्यात्र ॥ ६ ॥ ग्रंथाग्रं ३००० । छ । मंगलं महाश्रीः । Colophon:संवत् १२७४ ज्येष्ठवदि ७ गुरौ पुस्तिका लिखिता। ४५. कल्पसूत्र(मूल). पं. २०४; १५१४१३" ४६. तिलकमंजरी(प्रथमखंड). पं. २३७; १४३४१३." ४७. (१) विजयचंदकेवलिचरित by चन्द्रप्रभमहत्तर. प. ८७; १३३°४१३" (२) चैत्यवन्दनटीका (ललितविस्तरा). प. १२ End: पुनः प्रणिपातदंडकश्चरम इति । छ । चैत्यवंदनटीका समाप्ता ॥ कृतिः चतुर्दशशतप्रबंधकर्तुविरहांकस्य चित्रकूटाचलनिवासिनः कलिकालांधकारावलुप्यमानागमरत्नप्रकाशप्रदीपस्य सुगृहीतनामधेयस्य जिनेंद्रगदितसिद्धांतयथार्थवादिनः श्रीहरिभद्रसुरेः। Colophon: ग्रंथाग्रं अक्षरसंख्यया अनुष्टुपां तु ४८२ । विक्रमसंवत् ११८५ प्रथमाश्विनवदि ७ सोमे पारि०लुणदेवेन स्वपरोपकाराय लिखितेति । १ क्र. २५ (१) दर्शिताः सप्त श्लोका अत्रापि । २ प्रथमपत्रं नास्ति, प्रान्ते च त्रुटितम् । ३ समीचीना प्रतिः । २३६ संख्याकं पत्रं नास्ति ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy