SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १६२ प्रायश्चित-ममुच्चयः माणपत्र विदा दिन. शुद्धयति पंचमः। दश दश.मः पचाययासंख्यप्रयोगत. ॥१॥ कारिणो दिविधा सिद्धा मोज्याभोज्यप्रभेदतः। भोजम्वेव दातम्यं सर्वदा परक्यतम् ॥१४॥ बुलावे वस्त्रं नान्यन्न त्यतिमाजनम् । अातापनादियोगोऽपि तेषां शवलिपिध्यते ॥१५॥ चौरं कुर्याच लोचं वा पाणी मुक्त भाजने । कोपीनमात्रतंत्रोऽमी पलकः परिकीर्तितः ।।६।। सद्दष्टिपुस्पा शश्वद्धोडाहादि विभ्यति । टोममेहादिमिधमंदपणं चितयति न ॥१०॥ प्राय श्चतं न यत्रोकं भावकालक्रियादिकम् । गुरुद्दिष्टं विजानीयात् तत्प्रनालिकानया ॥१८॥ उपयोगाद्वतारोपास् पश्चात्तापात् प्रकाशनात् । पाद शाधता सर्व पापं नव्येद्विरागतः ॥१६॥ अवययोगविरतिपरिणामो विनिश्चयात् । प्रायश्चिचं समुष्टिमेतत्त व्यवहारत. ॥१६॥ प्रायश्चित्तं प्रमाऽदः प्रदातव्यं मुनीश्वरः । अपि मूलं प्रकर्तव्यं बहुशो बहुशो भवेत् ॥१६॥ गृहीतन्यं त्रयाणां न हितं स्वस्मै समीप्सुमि. । नरेन्द्रस्यापि वैद्यस्य गुरोहितविषादिनः ॥१६२॥ यावंतः स्यु परीणामास्तावंति छेदनान्यपि । प्रायश्चितं समर्थ को दातुं कर्तुमही मते ॥६॥ प्रापश्चित्तमिदं सम्यग्युजानाः पुरपाः परम् । लमंते निर्मला कीर्ति सौख्यं स्वर्गापवर्गजम् ॥१६॥ चूलिकासहितो लेशात् प्रायश्चित्तमुच्चयः । नानाचार्यमवानक्याहो कामेन वरित ॥१६॥ अज्ञानाघन्मया बद्धमागमस्य विरोधिकृत् । तत्सर्वनागमामिज्ञा शोधयंत विमत्सराः ॥६६॥
SR No.011001
Book TitleJain Penance
Original Sutra AuthorN/A
AuthorChampat Rai Jain
PublisherThe Indian Press Allahabad
Publication Year1930
Total Pages156
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy