SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ चूलिका संस्तराशोधने देये कायोत्सर्गविशोपणे । शुद्धशुद्ध शमा पंचाहोप्रमादप्रमादिनोः ॥३॥ लोहेपकरणे नष्टे स्यात् आमांगुलमानतः । केचिदनांगुलैरुजु. कायोत्सर्गः परोपधौ ॥८॥ रूपामिघातने चित्तदपणे तनुसर्जनम् । स्वाध्यायस्य क्रियाहानावेवमेव निरुज्यते ॥८शा योऽप्रियं करणं कुर्यादनुमोदेत चायवा । दूरस्थोऽसौ जिनाज्ञायाः पठनोपस्थिति प्रजेत् ॥६॥ तृणकाएकवाटानामुघाटनविघट्टने । चातुर्मास्याश्चतुर्थ स्यात् सोपस्थानमवस्थितम् ॥७॥ शश्वद्विशोधयेत् साधुः पजे परे कमंडलुम् । तदशोधयतो देयं सोपस्थानोपवासनम् ।। मुखं धालयतो मिजोरदविंदुविरोन्मुखे। आलोचना तनूस्सर्ग. सोपस्थानोपवासनम् ॥६॥ प्रागंतुकाश्च वाखव्या मिक्षाशय्यौषधादिमिः। अन्योन्यागमनाथैश्च प्रवर्तते स्वशक्तितः ॥१०॥ विधिमेवमतिक्रम्य प्रमादाय प्रवर्तते। तस्मात् क्षेत्रादसौ वर्षमपनेय' प्रदुरधीः ॥६॥ शिलोदरादिके सूत्रमधीते प्रविलिख्य यः । चतुर्थालोचने तस्य प्रत्येक दंडन मतम् ॥२॥ जातिवर्णकुलोनेषु मुंतजानन् प्रमादत. । सोपस्थान चतुर्थ स्यान्मासोऽनाभोगतो मुहुः ॥२३॥ जातिवर्णकुलोनेषु मुंजानोऽपि मुहुमुहुः । सामोगेन मुनिननं मूलभूमि समश्नुते ॥६॥ चतुर्विधमथाहारं देयं यः प्रतिषेधयेत् । प्रमादाद्दुष्टभावाच धमोपस्थानमासिके ॥६॥ ज्ञानोपथ्यौषधं बाथ देयं यः प्रतिषेधयेत् । प्रमादेनापि मास स्पात् साध्वावासमथो बहुः ॥६॥
SR No.011001
Book TitleJain Penance
Original Sutra AuthorN/A
AuthorChampat Rai Jain
PublisherThe Indian Press Allahabad
Publication Year1930
Total Pages156
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy