SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १६७. प्रतिसेवाधिकारः हस्तकर्मणि मासाहे गुरौ लघुनि पंचकम् । शुद्धश्च पंचकं मासश्चतुर्मास्या लघौ गुरौ ॥७॥ पार्श्वस्थानुबरे वाह्यश्रुतिशिक्षणकारणात् । करणीकाव्यशिक्षायै मिथ्याकारेऽथ पंचकम् ॥६॥ व्याधी सुदुस्सहे यताद् भेषजे प्रासुके कृते । मिथ्याकारोऽथ कल्याणमयत्नान्मासपंचके 1८०॥ समित्यासादने शोके मिथ्याकारश्चिर धृते । अथपाते च कल्याणं रसगृद्ध द्विलापिनि ॥८॥ सचित्ताशं किते भग्ने खादेकस्थितिदण्डनम् । बद्दजीवे भवेनिन्दा सजीवे भक्तवर्जनम् ॥२॥ शाय्यायामुपधौ पिंडे शंकायामुद्रमैह ते । उत्पादेशचतुर्मास्यां मासी मासेऽपि पंचकम् ॥३॥ कल्याणमेपणादोपे दायके पुरुमण्डलम् । मिधेऽपरिणते मासी मिन्नः समनुवर्णितः ॥६॥ निर्दोषोऽस्यंततात्पर्यादल्पानरुपे प्रलेपने । स्तोकेऽयतात्पुरुमर्द. कल्याणं बहुलेपने || अल्पलेपे च यस्नेन पश्चारकर्मणि शुद्धयति । अल्पलेपेऽव्ययस्नेन दंडन पुरुमण्डलम् ॥६॥ बहुलेपेऽप्ययस्नेन पंचकं वा न दोपयुक् । अयरनेनोमयं (मे) वापि स्वस्थानेन विशुद्ध यति ॥७॥ ददत्याः संप्रमाने प्रत्येकानन्तकौ सम् । पुरुमण्डलमाचाम्लमेकस्थान निपेवते ॥८॥ भीत्वोन्मार्ग प्रपद्यत तरुमारोहति सिपेत् । काष्ठादिक विलद्वारपिधाने पंचकं न वा ||८|| पुरुमो यतोऽयस्नाद्विजालादिप्रवेशने । क्षमणं लयुमासोऽय स्तेनस्य वृपसूदने ॥१०॥ मार्यमाणान् विलोक्यारनैश्चौरादीनेति पंचकम् । मिन्नमासमधो निन्दा पंचक नियमाणकान् ॥॥
SR No.011001
Book TitleJain Penance
Original Sutra AuthorN/A
AuthorChampat Rai Jain
PublisherThe Indian Press Allahabad
Publication Year1930
Total Pages156
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy