SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ HALIPXXYoKINARRORATORRH MEIGeoxXEXEEKLEXEXICAXEKXICOMMELA.....! ( 73 ) , हिंसा के होने के मुख्य कारण आत्मा के संकल्प ही है। यद्यपि मन, वचन और काय के द्वारा भी हिंसा हो जाती है तथापि मानसिक हिंसा वलवती होती है / तथा च पाठः जे केइ खुड्डगा पाणा अदुवा संति महालया / सरिसं तेहिं ति वेरति अंसरिसंति यणो वदे // 6 // एएहिं दोहिं ठाणेहिं ववहारो न विजई। / एएहिं दोहिं ठाणेहिं श्रणा यारतु जाणए // 7 // (युग्मम्) (सूर्य गडांग सूत्र द्वितीय श्रुतस्कन्ध अ०५ गाथा 6-7) दीपिकाटीका-ये केचित् क्षुद्राः प्राणिन. एकेन्द्रियान्द्रिया. दयोऽल्पकाया वा पञ्चन्द्रियाः अथवा महालया महाकाया. सन्ति, तेषां तुद्राणा कुंथ्वादीनां महतां हस्त्यादीनां च हनने सदृशं वैरं कर्मवन्धस्तुल्य इत्येकान्तेन नो वदेत् असदृश वा तधाते वैरं कर्मवन्ध इन्द्रियज्ञानकामानां विचित्रत्वादित्यपि नो वदेत् / नहि वध्यवशात् कर्मवन्ध किन्तु अध्यवसायघशात् / तीवाध्यवसायादल्पमपि सत्वं नतो महान् कर्मवन्धः अकामस्तु महाकायप्राणिहननेऽपि स्वल्पवन्ध इत्यर्थः // 6 // 'एएहिं' इनि-पताभ्या तुल्यातुल्यविरूपाभ्यां स्थानाभ्यां a व्यवहारो न विद्यते अध्यवसायस्यैव वधावन्धहेतुत्वात् / एताभ्या द्वाभ्यां स्थानाभ्यां प्रवृत्तस्यानाचार जानीयात् / तथाहि नहि जीववधे हिंसा स्यात् तस्य नित्यत्वात् / यदुनम् - पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छवासनिश्वासमथाऽन्यदायुः। प्राणा दशैते भगवद्भिरुतास्तेषां वियोजीकरण / तु हिंसा // इति / Exaxxxxxxxxsex
SR No.010866
Book TitleJain Dharm Shikshavali Part 08
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
Publisher
Publication Year
Total Pages206
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy