________________
तृतीयो वर्गः] भाषाटीकासहितम् ।
[९१ सव्वदृसिद्धे विमाणे देवे उववण्णे । तेतीसं सागरोवमाई ठिती पण्णत्ता । से णं भंते ! महाविदेहे सिज्झिहिति । एवं सुणकखत-गमेणं सेसाबि अट्ट भाणियव्वा, णवरं आणुपुवीए दोन्नि रायगिहे, दोन्नि साएए, दोन्नि वाणियग्गामे, नवमोहत्थिणपुरे, दसमो रायगिहे।नवण्हं भदाओ जणणीओनवण्हवि बत्तीसाओ दाओ। नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं, वेहल्लस्स पिया करेति । छम्मासा वेहल्लते, नव धण्णे, सेसाणं बहू वासा, मासं संलेहणा, सव्वट्ठसिद्धे महाविदेहे सिज्झणा । __ तस्मिन् काले तस्मिन् समये राजगृहं नगरम् , गुणशिलकं चैत्यम् , श्रेणिको राजा । स्वामी समवस्मृतः परिषन्निर्गता, राजा निर्गतः । धर्म-कथा, राजा प्रतिगतः, परिषत्प्रतिगता । ततो नु तस्य सुनक्षत्रस्यान्यदा कदाचित् पूर्वरात्रावरात्रकाल-समये धर्मजागरिका ... । यथा स्कन्दकस्य बहूनि वर्षाणि पर्यायः । गोतमपृच्छा । तथैव कथयति यावत्सर्वार्थसिद्धे विमाने देव उत्पन्नः। त्रयस्त्रिंशत्सागरोपमा स्थितिः । स नु भदन्त ! महाविदेहे सेत्स्यति । एवं सुनक्षत्र-गमेन शेषा अप्यष्ट भणितव्याः, नवरमानुपूर्व्या द्वौ राजगृहे नगरे, द्वौ साकेते, द्वौ वाणिजग्रामे, नवमो हस्तिनापुरे, दशमश्च राजगृहे । नवानां जनन्यो भद्रा नवानामपि द्वात्रिंशद् दातानि; नवानां निष्क्रमणं स्त्यावत्यापुत्रस्य सदृशम्। वेहल्लस्य पिता करोति । षण्मासा वेहल्लकः, नव धन्यः, शेषाणां