________________
~
~
६४ ]
अनुत्तरोपपातिकदशासूत्रम् । [ तृतीयो वर्गः मेव० । धन्नस्स अच्छीण से जहा० वीणा-छिड्डेति वा बद्धीसग-छिड्डेति वा पाभातिय-तारिगा इ वा एवामेव० । धन्नस्स कण्णाणं० से जहा० मूला-छल्लियाति वा वालुक० कारेल्लय-छल्लियाति वा एवामेव० । धन्नस्स सीसस्स से जहा० तरुणग-लाउएति वा तरुणग-एलालुयत्ति वा सिण्हालएति वा तरुणए जाव चिट्ठति एवामेव धन्नस्स अणगारस्स सीसं सुकंलुक्खं णिम्मंसं अद्वि-चम्म-च्छिरताए पन्नायति णो चेव णं मंस-सोणियत्ताए, एवं सव्वत्थ, णवरं उदरभायण-कण्ण-जीहा-उट्ठा एएंसि अट्ठीण भन्नति चम्मच्छिरत्ताए पण्णाय इति भन्नति ।
धन्यस्य नासिकायाः० अथ यथानामकाम्रक-पेशिकेति वाम्रातक-पेशिकेति वा मातुल्लङ्ग-पेशिकेति वा तरुणिका० एवमेव० । धन्यस्याक्ष्णोः० अथ यथानामकं वीणा-छिद्रमिति वा वद्धीसक-छिद्रमिति वा प्राभातिक-तारकेति वा, एवमेव० । धन्यस्य कर्णयोः० अथ यथानामका मूल-छल्लिकेति वा वालुक-छल्लिकेति वा कारल्लक-छल्लिकेति वा, एवमेव० । धन्यस्य शीर्षकस्य. अथ यथानामकं तरुणकालाबुरिति वा तरुणकालुकमिति वा सिहालकमिति वा तरुणकं यावत्तिष्ठति, एवमेव० धन्यस्यानगारस्य शीर्ष शुष्कं रूक्षं निर्मासमस्थि-चर्म-शिरावत्तया प्रज्ञायते
नो चैव नु मांस-शोणितवत्तया । एवं सर्वत्र नवरमुदरभाजन-कर्ण. जिह्वोष्टेषु (एतेपु) अस्थीति (पदं) न भण्यते, चर्म-शिरावत्तया