________________
तृतीयो वर्ग.]
भापाटीकासहितम् ।
[५१
अव सूत्रकार धन्य अनगार के तप के साथ उनके शरीर का भी वर्णन करते हैं:
धन्नस्स णं अणगाररस पादाणं अयमेयारूवे तवरूव-लावन्ने होत्था, से जहाणामते सुक्क छल्लीति वा कट्ठपाउयाति वा जरग्ग-ओवाहणाति वा, एवामेव धनस्स अणगारस्स पाया सुक्का णिम्मंसा अट्ठि-चम्म-छिरत्ताए पण्णायंति णो चेव णं संस-सोणियत्ताए । धन्नस्स णं अणगारस्स पायंगुलियाणं अयमेयारूवे० से जहाणामते कल-संगलियाति वा मुग्ग-सं० वा मास-संगलियाति वा तरुणिया छिन्ना उण्हे दिन्ना सुक्का समाणी मिलायमाणी२ चिट्ठति । एवामेव धन्नस्स पायंगुलियातो सुक्कातो जाव सोणियत्ताते।
धन्यस्य न्वनगारस्य पादयोरिदमेतद्रूपं तपो-लावण्यमभूदथ यथानामका शुष्क छल्लीति वा काष्ठ-पादुकेति वा जरत्कोपानदिति वा, एवमेव धन्यस्यानगारस्य पादौ शुष्को निर्मासावस्थि-चर्म-शिरावत्तया प्रज्ञायते नो चैव नु मांस-शोणितवत्तया । धन्यस्य न्वनगारस्य पादाङ्गुलीनामिदमेतद्रूपं , लावण्यमभूदथ यथानामका कलाय-संगलिकति वा मुद्ग-संगलिकति वा माष-संगलिकेति वा तरुणा छिन्नोष्णे दत्ता शुष्का सती म्लायन्ती (म्लानिमुपगता) तिष्ठति, एवमेव धन्यस्यानगारस्य पादाङ्गुलिकाः शुष्का यावत् शोणितवत्तया (प्रज्ञायन्ते)।