________________
२७ 02003
-
द्वितीयो वर्गः]
भाषाटीकासहितम् ।
~~~ ~भाष- 48589दोच्च० भंते ! वग्गस्स पढमज्झयणस्स सम० ३ जाव सं० के अढे पं० ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णगरे, गुणसिलते चेतिते, सेणिए राया, धारिणी देवी, सीहो सुमिणे, जहा जाली तहा जम्म बालत्तणं कलातो नवरं दीहसेणे कुमारे।सच्चेव वत्तव्वया जहा जालिस्स जाव अंतं काहिति। एवं तेरसवि रायगिहे सेणिओ पिता धारिणी माता । तेरसण्हवि सोलसवासा परियातो, आणुपुव्वीए विजए दोन्नि, वेजयंते दोन्नि, जयंते दोन्नि, अपराजिते दोन्नि, सेसा महादुमसेणमाती पंच सव्वठ्ठसिद्धे । एवं खलु जंबू ! समणेणं० अनुत्तरोववाइय-दसाणं दोच्चस्स वग्गस्स अयमढे पण्णत्ते।मासियाए संलेहणाए दोसुवि वग्गेसु। (सूत्र २)
यदि नु भदन्त ! श्रमणेन यावत्संप्राप्तेनानुत्तरोपपातिकदशानां द्वितीयस्य वर्गस्य त्रयोदशाध्ययनानि प्रज्ञप्तानि, द्वितीयस्य, भदन्त ! वर्गस्य प्रथमाध्ययनस्य श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः? एवं खल जम्बु ! तस्मिन् काले तस्मिन् समये राजगृहं नगरं गुणशैलकं चैत्यम् , श्रेणिको राजा धा। सिंहः स्वने, यथा जालेस्तथैव जन्म, वालत्वं, कला; नवरं दीर्घसेनः कुमारः। सा चैव वक्तव्यता यथा जालावदन्तं करिष्यति। एवं त्रयोदशापि । राजगृहम्, श्रेणिकः पिता, धारिणी माता, त्रयोदशानामपि पोडश वर्षाणि पर्यायः । आनुपा विजये