________________
50
वण्णरसगंध फासा
सुतीसु
वत्थक्खंड दुद्दियवदसमिदिंदियरोधो वदिवददो तं देसं वंदणणमंस हिं
विस कसा ओगाढो वेज्जावणिमित्तं
स इदाणि कत्ता सत्तासंबद्धेदे सदवट्ठियं सहावे सद्दव्वं सच गुणो
सपदेसेहिं समग्गो
सपदेसो सो अप्पा
सपदेसो सो अप्पा
सपरं बाधासहियं
सम्भावो हि सहावी
समओ दु अप्पदेसो
समणं. गणिं गुणडुं
समणा सुद्धवजुत्ता
4
PRAVACANASĀRA.
२.४०
३.२४ * १५ | सम्मं विदिदपदत्था
३. २० *४ | सयमेव जहा दिच्चो
३.८
सव्वगदो जिणवसहो सव्वाबाधविजुत्तो
२.४७
३.४७
२.६६
३.५३
समवेदं खलु दव्वं समतुबंधुगो
२.९४
१.९१
२..७
२.१५
२.५३
२.९६
२.८६
१.७६
२.४
२.४६
३.३
३.४५
सव्वे आगमसिद्धा
सव्वे व अहंता य
संत धुवंपदा
संपजदि णिव्वाणं
सुतं जिणो दि
सुद्धस्य सामण्णं
सुविदिदपदत्थसुत्तो
सुपयडीण विसोही
सुपरिणाम पुणं
सेसे पुण तिथयरे
सोक्खं वा पुण दुक्खं
सोक्खं सहावसिद्धं
हवदि ण हवदि
जदि सो आदा
१२,१०१ :
३.४१
३.७३
१.६८
१.२६
२.१०६
३.३५
१.८२.
३.२४ *९
१.६ -
१.३४
३.७४
१.१४
२.९५ *४
२.८९
१.२
१.२०
१.७१
३. १९ १.२५
1
"