________________
- रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा० ७५-- तच्च शुद्धस्यैव । यच्च. समस्तभूतभवद्भाविव्यतिरेककरम्बितानन्तवस्त्वन्वयात्मकविश्वसामान्यविशेषप्रत्यक्षप्रतिभासात्मकं दर्शनं ज्ञानं च तत् शुद्धस्यैव । यच निःप्रतिविजृम्भितसहजज्ञानानन्दमुद्रितदिव्यस्वभावं निर्वाणं तत् शुद्धस्यैव । यश्च टङ्कोत्कीर्णपरमानन्दावस्थासु स्थितात्मस्वभावोपलम्भगम्भीरो भगवान् सिद्धः स शुद्ध एव । अलं वाग्विस्तारेण, सर्वमनोरथस्थानस्य मोक्षतत्त्वसाधनतत्त्वस्य शुद्धस्य परस्परमङ्गाङ्गिभावपरिणतभाव्यभावकमावत्वात्प्रत्यस्तमितवपरविभागो भावनमस्कारोऽस्तु ॥ ७४ ॥ अथ शिष्यजनं शास्त्रफलेन योजयन् शास्त्रं समापयतिवुज्झदि सासणमेयं सागारणगारचरियया जुत्तो। जो सो पवयणसारं लहुणा कालेण पप्पोदि ॥ ७५ ॥
बुध्यते शासनमेतत् साकारानाकारचर्यया युक्तः ।।
यः स प्रवचनसारं लघुना कालेन प्राप्नोति ॥ ७५ ॥ यो हि नाम सुविशुद्धज्ञानदर्शनमात्रस्वरूपव्यवस्थितवृत्तिसमाहितत्वात् साकारानाकारचर्यया युक्तः सन् शिष्यवर्गः स्वयं समस्तशास्त्रार्थविस्तरसंक्षेपात्मकश्रुतज्ञानोपयोगपूर्वकानुभावेन केवलमात्मानमनुभवन् शासनमेतदुच्यते स खलु निरवधित्रिसमयप्रवाहावस्थाक्त्वाद्यष्टगुणान्तर्भूतानन्तगुणसहितसिद्धो भगवान् स चैव शुद्धः, एवं णमो तस्स निर्दोषिनिजपरमात्मन्याराध्याराधकसंबन्धलक्षणो भावनमस्कारोऽस्तु तस्यैव । अत्रैतदुक्तं भवति-अस्य मोक्षकारणभूतशुद्धोपयोगस्य मध्ये सर्वेष्टमनोरथा लभ्यन्त इति मत्वा शेषमनोरथपरिहारे तत्रैव भावना कर्तव्येति ॥ ७४ ॥ अथ शिष्यजनं शास्त्रफलं दर्शयन् शास्त्रं समापयति-पप्पोदि प्राप्नोति सो शिष्यजनः कर्ता । कम् । पवयणसारं प्रवचनसारशब्दवाच्यं निजपरमात्मानम् । केन । देखना जानना भी कहा है, [च] तथा [शुद्धस्य ] उसी शुद्धोपयोगी मोक्षमार्गी मुनीश्वरके [निर्वाणं] निरावरण अनन्तज्ञान, दर्शन, सुख, वीर्य, सहित परम निर्मल मोक्ष-अवस्था भी है, [ स एव ] वही शुद्ध मोक्ष-साधन [ सिद्धः ] टंकोत्कीर्ण परम आनन्द अवस्थामें थिररूप निरावरण दशाको प्राप्त परब्रह्मरूप साक्षात् सिद्ध है, [तस्मै] ऐसे सर्वमनोरथके ठिकाने मोक्ष-साधन शुद्धोपयोगीको [नमः] हमारा भावनमस्कार होवे । भावार्थ-बहुत विस्तारसे कहाँतक कहा जाय, यह जो मोक्षतत्त्वका साधन शुद्धोपयोगी महामुनि है, वह सव मनोवाञ्छित कार्योंका स्थान है, क्योंकि इस दशाके होनेपर सब मनोरथ पूर्ण होते हैं, इससे यह मोक्ष-मार्ग है, इसीके अनंत ज्ञान दर्शन हैं, इसीको मोक्ष है, और यही साक्षात् सिद्ध है । जो सब उत्तम अवस्थायें हैं, उन रूप यही मानना चाहिये ॥ ७४ ॥ आगे शिष्यजनोंको शास्त्रका फल दिखलाकर शास्त्रकी समाप्ति करते हैं-यः] जो पुरुष [साकारानाकारचर्यया युक्तः] श्रावक और मुनिकी