________________
५०.], - प्रवचनसारः -
३४३ प्रतिज्ञातसंयमत्वात् षट्रायविराधनरहिता या काचनापि शुद्धात्मवृत्तित्राणनिमित्ता चातुवर्णस्य श्रमणसंघस्योपकारकरणप्रवृत्तिः सा सर्वापि रागप्रधानत्वात् शुभोपयोगिनामेव भवति न कदाचिदपि शुद्धोपयोगिनाम् ॥ ४९ ॥ अथ प्रवृत्तेः संयमविरोधित्वं प्रतिषेधयति
जदि कुणदि कायखेदं वेजावचत्थमुजदो समणो । ण हवदि हवादि अगारी धम्मो सो सावयाणं से ॥५०॥ .
यदि करोति कायखेदं वैयावृत्त्यर्थमुद्यतः श्रमणः ।
__ न भवति भवत्यगारी धर्मः स श्रावकाणां स्यात् ॥ ५० ॥ ___ यो हि परेषां शुद्धात्मवृत्तित्राणाभिप्रायेण वैयावृत्त्यप्रवृत्त्या स्वस्य संयमं विराधयति स चादुघण्णस्स समणसंघस्स उपकरोति योऽपि नित्यं कस्य चातुर्वर्णस्य श्रमणसंघस्य । अत्र श्रमणशब्देन श्रमणशब्दवाच्या ऋषिमुनियल्यनगारा ग्राह्याः । “देशप्रत्यक्षवित्केवलभृदिहमुनिः स्यादृषिः प्रसृतद्धिरारूढः श्रेणियुग्मेऽजनि यतिरनगारोऽपरः साधुवर्गः । राजा ब्रह्मा च देवः परम इति ऋषिर्विक्रियाक्षीणशक्तिप्राप्तो बुद्ध्यौपधीशो वियदयनपटुर्विश्ववेदी क्रमेण ॥" ऋषय ऋद्धि प्राप्तास्ते चतुर्विधा राजब्रह्मदेवपरमऋषिभेदात् । तत्र राजर्षयो विक्रियाक्षीणार्द्धप्राप्ता भवन्ति । ब्रह्मर्षयो बुद्ध्यौषधर्द्धियुक्ता भवन्ति । देवर्षयो गगनगमनर्द्धिसंपन्ना भवन्ति परमर्षयः केवलिनः केवलज्ञानिनो भवन्ति मुनयः अवधिमनःपर्ययकेवलिनश्च । यतय उपशमकक्षपक श्रेण्यारूढाः । अनगाराः सामान्यसाधवः । कस्मात् । सर्वेषां सुखदुःखादिविषये समतापरिणामोऽस्तीति । अथवा श्रमणधर्मानुकूलश्रावकादिचातुर्वर्णसंधः । कथं यथा भवति । कायविराधणरहिदं स्वखभावनाखरूपं स्वकीयशुद्धचैतन्यलक्षणं निश्चयप्राणं रक्षन् परकीयपट्कायविराधनारहितं यथा भवति सो वि सरागप्पधाणो से सोऽपीत्थंभूतस्तपोधनो धर्मानुरागचारित्रसहितेषु मध्ये प्रधानः श्रेष्ठः स्वादित्यर्थः ॥ ४९ ॥ अथ वैयावृत्त्यकालेऽपि स्वकीयसंयमनिश्चयसे [ नित्यं] सदाकाल [चातुर्वर्णस्य ] चार प्रकारके [श्रमणसंघस्य ] मुनीश्वरोंके संघका [कायविराधनरहितं] पट्काय जीवोंकी विराधना रहित [उपकरोति] यथायोग्य वैयावृत्यादिक कर उपकार करता है, [सोपि] वह भी चतुर्विध संघके उपकारी मुनिके [सरागप्रधानः] सरागधर्म है, प्रधान जिसके, ऐसा शुभोपयोगी [स्यात् ] होता है। भावार्थ-जो चार तरहके संघका उपकारी होता है, वह एक शुद्धात्माके आचरणकी रक्षाके लिये होता है । चतुर्विध संघ शुद्धात्माका आचरण करता है, इससे उसकी रक्षाके लिये वह ऐसा उपकार करता है, जिसमें कि पट्कायकी विराधना ( हिंसा) न होवे, क्योंकि यह मुनि भी संयमी है, इसलिये अपना संयम भी रखता है, उपकार करता है, इस कारण यह संयमी शुभोपयोगी है, शुद्धोपयोगियोंके ऐसी क्रिया नहीं होती ॥४९॥ आगे ऐसी वैयावृत्यादिक क्रिया नहीं करे, जो कि अपने