________________
४८.]
प्रवचनसारः
३४१
वर्तितपरद्रव्यप्रवृत्तिसंवलितशुद्धात्मवृत्तेः शुभोपयोगि चारित्रं स्यात् । अतः शुभोपयोगिश्रमणानां शुद्धात्मानुरागयोगि चारित्रत्वलक्षणम् ॥ ४६ ॥ अथ शुभोपयोगिश्रमणानां प्रवृत्तिमुपदर्शयतिवंदणणमंसणेहिं अग्मुट्ठाणानुगमण पडिवत्ती ।
समणेसु समावणओ ण जिंदिदा रायचरियम्हि ॥ ४७ ॥ वन्दननमस्करणाभ्यामभ्युत्थानानुगमनप्रतिपत्तिः । श्रमणेषु श्रमापनयो न निन्दिता रागचर्यायाम् ॥ ४७ ॥
शुभोपयोगिनां हि शुद्धात्मानुरागयोगिचारित्रतया समधिगतशुद्धात्मवृत्तिषु श्रमणेषु वन्दननमस्करणाभ्युत्थानानुगमन प्रतिपत्तिप्रवृत्तिः शुद्धात्मवृत्तित्राणनिमित्ता श्रमापनयनप्रवृत्तिश्च न दुष्येत् ॥ ४७ ॥
QUAR
अथ शुभपयोगिनामेवैवंविधाः प्रवृत्तयो भवन्तीति प्रतिपादयतिदंसणणाणुवदेसो सिस्सग्गहणं च पोसणं तेसिं चरिया हि सरागाणं जिनिंदपूजोवदेसो य ॥ ४८ ॥
यासौ भक्तिस्तच्छुभोपयोगिश्रमणानां लक्षणमिति ॥ ४६ ॥ अथ शुभोपयोगिनां शुभप्रवृत्तिं दर्शयति-ण णिंदिदा नैव निपिद्धा । क । रायचरियम्हि शुभरागचर्यायां सरागचारित्रावस्थायाम् । का न निन्दिता । वंदणणमंसणेहिं अब्भुवाणाणुगमणपडिवत्ती वन्दननमस्काराभ्यां सहाभ्युत्थानानुगमनप्रतिपत्तिप्रवृत्तिः । समणेसु समावणओ श्रमणेषु श्रमापनयः रत्नत्रयभावनाभिघातक श्रमस्य खेदस्य विनाश इति । अनेन किमुक्तं भवति - शुद्धोपयोगसाधके शुभोपयोगे स्थितानां तपोधनानां इत्थंभूताः शुभोपयोगप्रवृत्तयो रत्नत्रयाराधकस्वरूपेषु विषये युक्ता एव विहिता एवेति ॥ ४७ ॥ अथ शुभोपयोगिनामेवेत्थंभूताः लक्षण प्रगट है ॥ ४६ ॥ आगे शुभोपयोगी मुनीश्वरकी प्रवृत्ति दिखलाते हैं - [ रागचर्यायां] सरागचारित्र अवस्थामें जो शुभोपयोगी मुनि हैं, उनको [ श्रमणेषु ] शुद्धस्वरूपमें थिर ऐसे महामुनियों में [ श्रमापनयः ] अनिष्ट वस्तुके संयोगसे हुआ जो खेद' उसका दूर करना, और [ बन्दननमस्काराभ्यां ] गुणानुत्रादरूप स्तुति और नमस्कार सहित [ अभ्युत्थानानुगमन प्रतिपत्तिः ] आते हुए देखके उठकर खड़ा हो जाना, पीछे पीछे चलना, ऐसी प्रवृत्तिकी सिद्धि, [ न निन्दिता ] निपेधरूप नहीं की गई है । भावार्थ — शुभोपयोगी मुनि जो महा मुनीश्वरोंकी स्तुति करें, नमस्कार करें, उनको देखकर उठके खड़े हों और पीछे पीछे चलें, इत्यादि विनयपूर्वक प्रवर्ते, तो योग्य है, निषेध नहीं है, और जो महा मुनिके स्थिरताके घातक कभी उपसर्गादिसे खेद हुआ हो, तो उसके दूर करनेको वैयावृत्ति क्रिया भी निपेधरूप नहीं है, शुद्धात्मभाव की थिरताके लिये योग्य है, खेदके नाग होनेपर मुनिके समाधि होती है, इसलिये योग्य है ॥ ४७ ॥ आगे शुभोपयोगियों के ही ऐसी प्रवृत्तियाँ होती हैं, यह कहते हैं - [हि ]