________________
- रायचन्द्रजैनशास्त्रमाला- [अ० ३, गा० २६,*१६अथाप्रतिषिद्धशरीरमानोपधिपालनविधानमुपदिशतिइहलोगणिरावेक्खो अप्पडिबद्धो परम्मि लोयम्हि ।
जुत्ताहारविहारो रहिदकसाओ हवे समणो ॥ २६ ॥ निर्विकाराभ्यन्तरपरमचैतन्यपरिणतिविशुद्धिज्ञापकं गमकं बहिरङ्गनिर्विकारं मुखं यस्य मुखावयवभङ्गरहितं वा स भवति सुमुखः कुंछारहिदो लोकमध्ये दुराचाराधपवादरहितः लिंगग्गहणे हवदि जोग्गो एवं गुणविशिष्टपुरुषो जिनदीक्षाग्रहणे योग्यो भवति । यथायोग्यं सच्छूद्राद्यपि ॥ १५ ॥ अथ निश्चयनयाभिप्रायं कथयति
जो रयणत्तयणासो सो भंगो जिणवरेहि णिदिवो। सेसं भंगेण पुणो ण होदि सल्लेहणाअरिहो ॥*१६ ॥ जो रयणत्तयणासो सो भंगो जिणवरेहि णिहिट्ठो यो रत्नत्रयनाशः स भङ्गो जिनवरैनिर्दिष्टः । विशुद्धज्ञानदर्शनखभावनिजपरमात्मतत्त्वसम्यक्श्रद्धाज्ञानानुष्ठानरूपो योऽसौ निश्चयरत्नत्रयस्वभावस्तस्य विनाशः स एव निश्चयेन नाशो भङ्गो जिनवरैनिर्दिष्टः सेसं भंगेण पुणो शेषभङ्गेन पुनः शेषखण्डमुण्डवातवृषणादिभङ्गेन ण होदि. सल्लेहणाअरिहो न भवति सल्लेखनाहः लोकदुगुञ्छाभयेन निम्रन्थरूपयोग्यो न भवति । कौपीनग्रहणेन तु भावनायोग्यो भवतीत्यभिप्रायः ॥ १६ ॥ एवं स्त्रीनिर्वाणनिराकरणव्याख्यानमुख्यत्वेनैकादशगाथाभिस्ततीयं स्थलं गतम् । अथ पूर्वोक्तस्योपकरणरूपापवादव्याख्यानस्य विशेष विवरणं करोति-इदि भणिदं कथितम् । किम् । उवयरणं उपकरणम् । क । जिणमग्गे जिनोक्तमोक्षमार्गे। किमुपकरणम् । लिंगं शरीराकारपुद्गलपिण्डरूपं द्रव्यलिङ्गम् । किंविशिष्टम् । जहजादरूवं यथाजात. रूपं यथाजातशब्देनात्र व्यवहारेण संगपरित्यागयुक्तं निश्चयेनाभ्यन्तरेण शुद्धबुद्धकखभावं परमात्मस्वरूपं गुरुवयणं पि य गुरुवचनमपि निर्विकारपरमचिज्योतिःस्वरूपपरमात्मतत्त्वप्रतिबोधकं सारभूतं सिद्धोपदेशरूपं गुरूपदेशवचनम् । न केवलं गुरूपदेशवचनं सुत्तज्झयणं च आदिमध्यान्तवर्जितजातिजरामरणरहितनिजात्मद्रव्यप्रकाशकसूत्राध्ययनं च परमागमवाचनमित्यर्थः । णिदिलु उपकरणरूपेण निर्दिष्टं कथितम् । विणओ स्वकीयनिश्चयरत्नत्रयशुद्धिनिश्चयविनयः तदाधारपुरुषेषु भक्तिपरिणामो व्यवहारविनयः । उभयोऽपि विनयपरिणाम उपकरणं भवतीति निर्दिष्टः । अनेन किमुक्तं भवति-निश्चयेन चतुर्विधमेवोपकरणम् । अन्यदुपकरणं व्यवहार इति ॥२५॥ अथ युक्ताहारविहारलक्षणतपोधनस्य स्वरूपमाख्याति-इहलोगणिराभाव प्रगट हुए हैं, उनमें विनयरूप परिणत हुए जो चित्त पुद्गल हैं, ये भी उपकरण हैं । इससे यह बात सिद्ध हुई, कि मुनिको जैसे शरीरमें ममताभावका निषेध है, उसी तरह वचन मनका भी निषेध है, क्योंकि ये भी वस्तुके धर्म नहीं हैं, इसलिये त्याज्य हैं, इनसे ही अपवादमार्गी मुनि कहलाते हैं, उत्सर्गमार्ग इनसे रहित है ॥२५॥ आगे मुनिको निषेध नहीं किया गया, ऐसा शरीरमात्र परिग्रह उसके पालनेकी विधि बतलाते हैं