________________
*५•
.]
-
प्रवचनसारः
२९७
ङ्गच्छेदस्य प्रतिषेधं प्रयोजनमपेक्ष्योपधेर्विधीयमानः प्रतिषेधो ऽन्तरङ्गच्छेदप्रतिषेध एव
स्यात् ॥ २० ॥
अथैकान्तिकान्तरङ्गच्छेदत्वमुपधिविस्तरेणोपदिशति
कि तम्हि णत्थि मुच्छा आरंभो वा असंजमो तस्स । तध परदव्वम्मि रदो कधमप्पाणं पसाधयदि ॥ २१ ॥ शिष्टवैराग्यपूर्वकपरिग्रहत्यागो भवति तदा चित्तशुद्धिर्भवत्येव ख्यातिपूजालाभनिमित्तत्यागे तु न भवति ॥ २० ॥
अथ तमेव परिग्रहत्यागं द्रढयति
1
हद व चेलखंड भायणमत्थि त्ति भणिदमिह सुत्ते । जदि सो चत्तालंवो हवदि कहं वा अणारंभो ॥ * ३ ॥ वत्थक्खंडं दुद्दियभायणमण्णं च गेण्हदि णियदं । विज्जदि पाणारंभी विक्खेवो तस्स चित्तम्मि ॥ * ४ ॥ dues विधुus धोवइ सोसेइ जदं तु आदवे खित्ता ।
पत्थं च चेलखंड बिभेदि परदो य पालयदि ॥ *५ ॥ विसेसयं ।
गेहृदि व चेलखंड गृह्णाति वा चेलखण्डं वस्त्रखण्डं भायणं भिक्षाभाजनं वा अस्थि त्ति भणिदं अस्तीति भणितमास्ते । क । इह सुत्ते इह विवक्षितागमसूत्रे जदि यदि चेत् । सो चालंबो हवदि कहं निरालम्बनपरमात्मतत्त्वभावनाशून्यः सन् स पुरुषो बहिर्दव्यालम्बनरहितः कथं भवति न कथमपि वा अणारंभो निः क्रियनिरारम्भनिजात्मतत्त्वभावना रहितत्वेन निरारम्भो वा कथं भवति किंतु सारम्भ एव इति प्रथमगाथा ॥ वत्थक्खंडं दुद्दियभायणं वखण्डं दुग्धिकाभाजनं अण्णं च गेहादि अन्यच्च गृह्णाति कम्बलमृदुशयनादिकं यदि चेत् । तदा किं भवति । णियदं विज्जदि पाणारंभो निजशुद्ध चैतन्यलक्षणप्राणविनाशरूपो वा नियतं प्राणारम्भः प्राणवधो विद्यते न केवलं प्राणारम्भः विक्खेवो तस्स चित्तम्मि अविक्षिप्तचित्तपरमयोगरहितस्य परिग्रहपुरुषस्य विक्षेपस्तस्य विद्यते चित्ते मनसीति । इति द्वितीयगाथा ॥ गेण्हइ स्वशुद्धात्मग्रहणशून्यः सन् गृह्णाति किमपि बहिर्द्रव्यं विधुणइ कर्मधूलि विहाय बहिरङ्गधूलिं विधूनोति विनाशयति । धोवइ निर्मलपरमात्मतत्त्वमलजनकरागादिमलं विहाय बहिरङ्गमलं धौति प्रक्षालयति सोसेइ जदं तु आदवे खित्ता निर्विकल्पध्यानातपेन संसारनदीशोषणमकुर्वन् शोषयति शुष्कं करोति जदं तु यत्नपरं तु नहीं, वहाँ केवलपदकी प्राप्ति कहाँसे होवे । इसलिये जो कोई अशुद्धोपयोगरूप असंयम भावको छोड़ना चाहे, वह पुरुष बाह्य परिग्रहका सर्वथा त्याग करे, तब उस पुरुपके अन्तरङ्गसंयमके घातका निषेध अवश्य होता है ॥ २० ॥ आगे यह कहते हैं, कि सर्वथा अन्तरङ्गसंयमका घात परिग्रहसे ही है - [ तस्मिन् ] उस परिग्रहके
प्र० ३८