________________
३८५
१२. ]. . . . . -प्रवचनसारः
प्रयतायां समारब्धायां छेदः श्रमणस्य कायचेष्टायाम् ।
जायते यदि तस्य पुनरालोचनापूर्विका क्रिया ॥ ११॥ . ..छेदप्रयुक्तः श्रमणः श्रमणं व्यवहारिणं जिनमते । . . ..
आसाद्यालोच्योपदिष्टं तेन कर्तव्यम् ॥ १२ ॥ युगलम् । . द्विविधः किलः संयमस्य छेदः, बहिरङ्गोऽन्तरङ्गश्च । तत्र कायचेष्टामात्राधिकृतो बहिरङ्गः, उपयोगाधिकृतः पुनरन्तरङ्गः । तत्र यदि सम्यगुपयुक्तस्य श्रमणस्य प्रयत्नसमारब्धायाः कायचेष्टायाः कथंचिद्वहिरङ्गच्छेदो जायते तदा तस्य सर्वथान्तरङ्गच्छेदवर्जितत्वादालोचनपूविकया क्रिययैव प्रतीकारः । यदा तु स एवोपयोगाधिकृतच्छेदत्वेन साक्षाच्छेद एवोपश्रमणस्य कायचेष्टायां जायते यदि चेत् । अथ विस्तरः-छेदो जायते यदि चेत् । स्वस्थभावच्युतिलक्षणः छेदो भवति । कस्याम् । कायचेष्टायाम् । कथंभूतायाम् । प्रयतायां स्वस्वभावलक्षणप्रयत्नपरायां समारब्धायां अशनशयनयानस्थानादिप्रारब्धायाम् । तस्स पुणो आलोयणपुखिया किरिया तस्य पुनरालोचनपूर्विका क्रिया । तदा काले तस्य तपोधनस्य खस्थभावस्य बहिरङ्गसहकारिकारणभूता प्रतिक्रमणलक्षणालोचनपूर्विका पुनः क्रियैव प्रायश्चित्तं प्रतिकारो भवति नचाधिकम् । कस्मादिति चेत् । अभ्यन्तरे स्वस्थभावचलनाभावादिति प्रथमगाथा गता। छेदपउत्तो समणो छेदे प्रयुक्तः श्रमणो निर्विकारस्वसंवित्तिभावनाच्युतिलक्षणच्छेदेन यदि चेत् प्रयुक्तः सहितः श्रमणो भवति । समणं ववहारिणं जिणमदम्हि श्रमणं व्यवहारिणं जिनमते तदा जिनमते व्यवहारज्ञं प्रायश्चित्तकुशलं श्रमणं आसेज आसाद्य प्राप्य न केवलमासाद्य आलोचित्ता निःप्रपञ्चभावेनालोच्य दोषनिवेदनं कृत्वा । उवदिटुं तेण काय उपदिष्टं तेन कर्तव्यम् । तेन प्रायश्चित्तपरिज्ञानसहिताचार्येण निर्विकारखसंवेदनभावनानुकूलं यदुपदिष्टं प्रायहोनेपर [ यदि ] जो [ श्रमणस्य ] मुनिके [ छेदः] संयमका. भंग [ जायते ] उत्पन्न हो, तो [पुनः] फिर [तस्य ] उस मुनिको [ आलोचनपूर्विका क्रिया] जैसी कुछ यत्याचार ग्रंथों में आलोचना-क्रिया कही गई है, वैसी ही करनी चाहिये, यह उपाय है। [छेदोपयुक्तः श्रमणः] अंतरंग उपयोगरूप यतिपद जिसके भंग हुआ हो; ऐसा मुनि [जिनमते व्यवहारिणं] वीतराग-मार्गमें व्यवहारक्रियामें चतुर [श्रमणं] महामुनिको [ आसाद्य ] प्राप्त होकर [ आलोच्य ] और अपने दोष प्रकाशित करके (कह करके) [तेन] उस महामुनिसे [उपदिष्टं] उपदेश किया गया, जो मुनिपद भंगका दंड वह [कर्तव्यं ] करे । भावार्थ-संयमका भंग दो प्रकार होता है, एक तो बहिरङ्ग दूसरा अंतरङ्ग । जो उपयोगके विना शरीर ही की, क्रियासे भंग हुआ हो, वह बहिरङ्ग है, और जो उपयोगकर भंग हुआ हो, वह अंतरंग है । इस तरह दो प्रकारसे संयमका भंग जानना । जो मुनि अंतरंगमें उपयोगकी निर्मलतासे संयममें सावधान है, और वहिरङ्ग चलना, वैठना, सोना, . आदि शरीरकी क्रियाः