________________
- रायचन्द्र जैनशास्त्रमाला
[अ० ३, गा० ९
एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता । तेसु पमत्तो समणो छेदोवद्वावगो होदि ॥ ९ ॥ जुम्मं । व्रतसमितीन्द्रियरोधो लोचावश्यकमचेलमस्नानम् । क्षितिशयनमदन्तधावनं स्थितिभोजनमेकभक्तं च ॥ ८ ॥ एते खलु मूलगुणाः श्रमणानां जिनवरैः प्रज्ञप्ताः । तेषु प्रमत्तः श्रमणः छेदोपस्थापको भवति ॥ ९ ॥ युग्मम् । सर्वसावद्ययोगप्रत्याख्यानलक्षणैकमहाव्रतव्यक्तवशेन हिंसानृतस्तेयाब्रह्मपरिग्रहविरत्यात्मकं पञ्चतयं व्रतं तत्परिकरश्च पञ्चतयी समितिः पञ्चतय इन्द्रियरोधो लोचः पतयमाभवति तदा सविफल्पं छेदोपस्थापनचारित्रमारोहतीति प्रतिपादयति — वदसमिदिंदियरोधो व्रतानि च समितयश्चेन्द्रियरोधश्च व्रतसमितीन्द्रियरोधः । लोचावस्सयं लोचं चावश्यकानि च लोचावश्यकं, “समाहारस्यैकवचनम्" । अचेलमण्हाणं खिदिसयणमदंतवणं ठिदिभोयणमेगभत्तं च अचेलकास्नानक्षितिशयनादन्तधावनस्थितिभोजनैकभक्तानि ॥ एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता एते खलु स्फुटं अष्टाविंशतिमूलगुणाः श्रमणानां जिनवरैः प्रज्ञप्ताः ते पत्तो समणो छेदोवट्टावगो होदि तेषु मूलगुणेषु यदा प्रमत्तः च्युतो भवति । सः कः । श्रमणस्तपोधनस्तदाकाले छेदोपस्थापको भवति । छेदे व्रतखण्डने सति पुनरप्युपस्थापकरछेदोपस्थापक इति । तथाहि—निश्चयेन मूलमात्मा तस्य केवलज्ञानाद्यनन्तगुणा मूलगुणास्ते च निर्विकल्प समाधिरूपेण परमसामायिकाभिधानेन निश्चयैकत्रतेन मोक्षवीजभूतेन मोक्षे जाते सति सर्वे प्रकटा भवन्ति । तेन कारणेन तदेव सामायिकं मूलगुणव्यक्तिकारणत्वात् निश्चयमूलयरोधाः ] पाप योगक्रियासे रहित पाँच महाव्रत, पाँच समिति, और पाँच इन्द्रियोंका निरोध ( रोकना ) [ लोचावश्यकं ] केशोंका लोंच, छह आवश्यक क्रियायें, [ अचैलक्यं ] दिगम्बर अवस्था, [ अस्तानं ] अंग प्रक्षालनादि क्रियासे रहित होना, [ क्षितिशयनं ] भूमिमें सोना, [ अदन्तधावनं ] दाँतोन नहीं करना, [ स्थिति भोजनं ] खड़े होकर भोजन करना, [च] और [ एकभुक्तः ] एक बार भोजन करना, [ एते ] ये २८ [ मूलगुणाः ] मूलगुण [ श्रमणानां] मुनीश्वरोंके [ जिनवरैः ] सर्वज्ञवीतरागदेवने [ खलु ] निश्चयकर [ प्रज्ञप्ताः ] कहे हैं, इन मूलगुणोंसे ही यतिपदवी स्थिर रहती है। [ तेषु ] उन मूलगुणों में जो किसी समय [ प्रमत्तः ] प्रमादी हुआ [ श्रमणः ] मुनि हो, तो [ छेदोपस्थापक: ] संयमके छेद (भंग) का फिर स्थापन करनेवाला होता है । भावार्थ-ये अट्ठाईस मूलगुण निर्विकल्प सामायिकके भेट हैं, इस कारण ये मुनिके मूलगुण हैं, इन्हींसे मुनिपदकी सिद्धि होती है। जो कमी इन गुणोंमें प्रमादी होजावे, तो निर्विकल्प सामायिकका भंग होजाता है, इसलिये इनमें सावधान होना योग्य है । जो यह मालूम हो, कि मेरे इस भेदमें संयमका भंग हुआ है,
૮૨