________________
२७८
- रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा० ५- . मतिः परद्रव्यखखामिसंवन्धानामिन्द्रियनोइन्द्रियाणां जयेन जितेन्द्रियश्च सन् धृतयथानिष्पन्नात्मद्रव्यशुद्धरूपत्वेन यथाजातरूपधरो भवति ॥ ४ ॥
अर्थतस्य यथाजातरूपधरत्वस्यासंसारानभ्यस्तत्वेनात्यन्तमप्रसिद्धस्याभिनवाभ्यासकौशलोपलभ्यमानायाः सिद्धेर्गमकं बहिरङ्गान्तरङ्गलिङ्गद्वैतमुपदिशति, जधजादरूवजादं उप्पाडिदकेसमंसुगं सुद्धं ।
रहिदं हिंसादीदो अप्पडिकम्मं वदि लिंगं ॥५॥ मुच्छारंभविमुकं जुत्तं उवजोगजोगसुद्धीहिं । लिंगं ण परावेक्खं अपुणभवकारणं जेण्हं ॥ ६ ॥ जुगलं ।
यथाजातरूपजातमुत्पाटितकेशश्मश्रुकं शुद्धम् । रहितं हिंसादितोऽप्रतिकर्म भवति लिङ्गम् ॥ ५ ॥ मूर्छारम्भविमुक्तं युक्तमुपयोगयोगशुद्धिभ्याम् ।
लिङ्गं न परापेक्षमपुनर्भवकारणं जैनम् ॥ ६॥ युगलम् । आत्मनो हि तावदात्मना यथोदितक्रमेण यथाजातरूपधरस्य जातस्यायथाजातरूपधरत्वप्रत्ययानां मोहरागद्वेषादिभावानां भवत्येवाभावः, तदभावात्तु तद्भावभाविनो निवसनयथाजातरूपधरः व्यवहारेण नग्नत्वं यथाजातरूपं निश्चयेन तु खात्मरूपं तदित्थंभूतं यथाजातरूपं धरतीति यथाजातरूपधरः निर्ग्रन्थो जात इत्यर्थः ॥ ४ ॥ अथ तस्य पूर्वसूत्रोदितयथाजातरूपधरस्य निम्रन्थस्यानादिकालदुर्लभायाः खात्मोपलब्धिलक्षणसिद्धेर्गमकं चिहं वाह्याभ्यन्तरलिङ्गद्वयमादिशति-जधजादरूवजादं पूर्वसूत्रोक्तलक्षणयथाजातरूपेण निम्रन्यत्वेन जातमुत्पन्न यथाजातरूपजातम् । उप्पाडिदकेसमंसुगं केशश्मश्रुसंस्कारोत्पन्नरागादिदोषवर्जनार्थमुत्पाटितकेशश्मश्रुकम् । सुद्धं निरवद्यचैतन्यचमत्कारविसदृशेन सर्वसावद्ययोगेन रहितत्वाच्छुद्धम् । रहिदं हिंसादीदो शुद्धचैतन्यरूपनिश्चयप्राणहिंसाकारणभूताया रागादिपरिणतिलक्षणनिश्चय. हिंसाया अभावात् हिंसादिरहितम् । अप्पडिकम्मं हवदि परमोपेक्षासंयमवलेन देहप्रतिकारवस्तुमात्र हूँ, ऐसा निश्चय करके जितेंद्री होता हुआ जैसा कुछ मुनिका स्वरूप है, उसको धारण करता है ॥४॥ आगे अनादिकालसे लेकर कभी जिसका अभ्यास नहीं किया था, ऐसा जो यथाजातरूपधारक मुनिपद है, उसकी बतलानेवाली अंतरंग बहिरंग भेदकर लिंगकी द्वैतता दिखलाते हैं, अर्थात् जिन चिन्होंसे मुनि-पदवी अच्छी तरह जानी जावे, ऐसे द्रव्य भावलिंगोंको कहते हैं-यथाजातरूपजातं] जैसा निग्रंथ अर्थात् परमाणुमात्र परिग्रहसे भी रहित मुनिका स्वरूप होता है, वैसे स्वरूपवाला [उत्पाटितकेशश्मश्रुकं ] लोंच करडाले हैं, शिर डाढ़ीके वाल जिसने ऐसा [शुद्ध ] समस्त परिग्रहरहित होनेसे निर्मल [हिंसादितः रहितं] हिंसा आदि पाप योगोंसे रहित और [अप्रतिकर्म] शरीरके सम्हालनेकी अथवा सजानेकी क्रियाकर रहित, ऐसा