________________
श्रीरायचन्द्रजैनशास्त्रमाला
श्रीपरमात्मने नमः श्रीमत्कुन्दकुन्दाचार्यविरचितः प्रवचनसारः (पवयणसार)
तत्त्वदीपिका-तात्पर्यवृत्ति-हिन्दीवालबोधिनीभाषा-चेतिटीकात्रयोपेतः। 'कोल्हापुर' राजधान्यन्तर्गत 'राजाराम कॉलेज' नाम्नि महाविद्यालये
अर्धमागधीभाषाध्यापकेन उपाध्यायोपाह्व नेमिनाथतनय-आदिनाथेन श्रीमत्कुन्दकुन्दाचार्यतत्प्रणीतग्रन्थविस्तृतविमर्शकारिण्या प्रस्तावनया . ___सटिप्पणीकालानुवादेन विपयसूच्या पाठान्तरादिभिश्वालंकृतः संशोधितश्च ।
[प्रतयः १००० . सच
मुम्बापुरीस्थश्रीपरमश्रुतप्रभावकमण्डलस्वत्वाधिकारिभिः श्रेष्ठि मणीलाल, रेवाशङ्कर जगजीवन जौहरी, इत्येतैः ।।
निर्णयसागराख्यमुद्रणालये मुद्रयित्वा प्राकाश्यं नीतः
श्रीवीरनिर्वाण गलत
२४६१
मूल्यं ५ रूप्यकपञ्चकम् ।
श्रीविक्रम संवत्
१९९१