________________
२५२
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ९७सप्रदेशः स आत्मा कषायितो मोहरागद्वेषैः।
कर्मरजोभिः श्लिष्टो बन्ध इति प्ररूपितः समये ॥ ९६॥ । यथात्र सप्रदेशत्वे सति लोधादिभिः कषायितत्वात् मञ्जिष्ठरङ्गादिभिरुपश्लिष्टमेकं रक्तं दृष्ट वासः, तथात्मापि सप्रदेशत्वे सति काले मोहरागद्वेषैः कषायितत्वात् कर्मरजोभिरुपश्लिष्ट एको बन्धो द्रष्टव्यः शुद्धद्रव्यविषयत्वान्निश्चयस्य ॥९६॥ अथ निश्चयव्यवहाराविरोधं दर्शयति
एसो बंधसमासो जीवाणं णिच्छयेण णिदिहो।
अरहंतेहिं जदीणं ववहारो अण्णहा भणिदो ॥ ९७॥ णतात्मैव बन्धो भण्यत इत्यावेदयति-सपदेसों लोकाकाशप्रमितासंख्येयप्रदेशत्वात्सप्रदेशस्तावद्भवति सो अप्पा स पूर्वोक्तलक्षण आत्मा । पुनरपि किं विशिष्टः । कसायिदो कषायितः परिणतो रञ्जितः । कैः । मोहरागदोसेहिं निर्मोहखशुद्धात्मतत्त्वभावनाप्रतिबन्धिभिर्मोहरागद्वेषैः। पुनश्च किंरूपः । कम्मरजेहिं सिलिट्ठो कर्मरजोभिः श्लिष्टः कर्मवर्गणायोग्यपुद्गलरजोभिः संश्लिष्टो बद्धः । बंधो त्ति परूविदो अभेदेनात्मैव बन्ध इति प्ररूपितः । क । समये परमागमे । अत्रेदं भणितं भवति-यथा वस्त्रं लोध्रादिद्रव्यैः कषायितं रञ्जितं सन्मञ्जीष्ठादिरङ्गद्रव्येण रञ्जितं सदभेदेन रक्तमित्युच्यते तथा वस्त्रस्थानीय आत्मा लोध्रादिद्रव्यस्थानीयमोहरागद्वेषैः कषायितो रञ्जितः परिणतो मञ्जीष्ठस्थानीयकर्मपुद्गलैः संश्लिष्टः संबद्धः सन् भेदेऽप्यमेदोपचारलक्षणेनासद्भूतव्यवहारेण बन्ध इत्यभिधीयते । कस्मात् । अशुद्धद्रव्यनिरूपणार्थविषयत्वादसद्भूतव्यवहारनयस्येति ॥ ९६ ॥ एसो बंधसमासो एष बन्धसमासः एष बहुधा पूर्वोक्तप्रकारो रागादिपरिणतिरूपो बन्धसंक्षेपः केषां संबन्धी । जीवाणं जीवानाम् । णिच्छयेण णिदिडो निश्चयेन निर्दिष्टः कथितः । कैः [सप्रदेशः] लोकमात्र असंख्यात प्रदेशोंवाला होनेसे [ मोहरागद्वेषैः कषायितः] मोह-राग-द्वेपरूप रंगसे कसैला हुआ [कर्मरजोभिः ] ज्ञानावरणादि आठ कर्मरूपी धूलि-समूहसे [श्लिष्टः] बंधा हुआ है, [इति ] इस प्रकार [ समये ] जैनसिद्धान्तमें [बंधः] बंधरूप [प्ररूपिन: ] कहा गया है । भावार्थः] -जैसे वस्त्र प्रदेशोंवाला होनेसे लोध फिटकरी आदिसे कसैला होता है, फिर वही वस्त्र मंजीठादि रंगसे लाल होजाता है, उसी प्रकार यह आत्मा प्रदेशी है, इसलिय बंधके समयमें राग, द्वेप, मोहभावोंसे रंजित हुआ कसैला होता है, तव कर्मरूपी धूलिसे बंध अवस्थाको प्राप्त होता है । इस कारण राग, द्वेप, भावारूप परिणमन निश्चयबंध है, कर्मवर्गणारूप व्यवहारबंध है.। निश्चयनय तो केवल द्रव्यके परिणामको दिखलाता है, और व्यवहारनय अन्य द्रव्यके परिणामको दिखलाता है ॥ ९६ ।। आगे निश्चय और व्यवहार इन दोनों नयोंका आपसमें अविरोध दिखलाते हैं- अर्हद्भिः] अर्हतदेवने [जीवानां.] संसारी जीवोंका [ एषः]