________________
२२३
७०. ]
तेषां पुद्गलद्रव्यखलक्षण भूतस्वरूपास्तित्वनिश्चितत्वात् । तथाविधपुद्गलद्रव्यं त्वनेकपरमाणुद्रव्याणामेकपिण्डपर्यायेण परिणामः । अनेकपरमाणुद्रव्यस्वलक्षणभूतखरूपास्तित्वानामनेकत्वेऽपि कथंचिदेकत्वेनावभासनात् ॥ ६९ ॥
(.
प्रवचनसारः
S
''
अथात्मनः परद्रव्यत्वाभावं परद्रव्यकर्तृत्वाभावं च साधयति - : णाहं पोरगलमहओ ण ते मया पोग्गला कया पिंडं । तम्हा हि ण देहोऽहं कत्ता वा तस्स देहस्स ॥ ७० ॥ नाहं पुगलमयो न ते मया पुद्गलाः कृताः पिण्डम् | 'तस्माद्धि न देहोऽहं कर्ता वा तस्य देहस्य ॥ ७० ॥
1
यदेतत्प्रकरणनिर्धारितं पुद्गलात्मकमन्तनतिवाङ्मनो द्वैतं शरीरं नाम परद्रव्यं न ताव - दहमस्मि ममापुद्गलमयस्य पुद्गलात्मकशरीरत्वविरोधात् । न चापि तस्य कारणद्वारेण 'कर्तृद्वारेण कर्तृप्रयोजनद्वारेण कर्तानुमन्तृद्वारेण वा शरीरस्य कर्ताहमस्मि ममानेकपरमाणु'समूहो भ॑वति । केषाम् । परमाणुद्रव्याणामित्यर्थः ॥ ६९ ॥ अथात्मनः शरीररूपपरद्रव्यभावं तत्कर्तृत्वाभावं च निरूपयति - णाहं पुग्गलमइओ नाहं पुद्गलमयः णं ते मया पुग्गला कया पिंडा न च ते पुद्गला' मया कृताः पिण्डाः तम्हा हि ण देहोऽहं तस्माद्देहो न भवाम्यहं हि स्फुटं कत्ता वा तस्स देहस्स कर्ता वा न भवामि तस्य देहस्येति । अयमंत्रार्थः ——- देहोऽहं न भवामि । कस्मात् । अशरीरसहजशुद्धचैतन्यपरिणतत्वेन सूक्ष्म अविभागी पुद्गलपरमाणुओंका [ पिण्डं ] स्कंधरूप ( समूहरूप ) पिंड है । भावार्थ - ये तीन योग निश्चयसे पुद्गलद्रव्यस्वरूप हैं । अनंत परमाणु मिलकर एकरूप हुए विभावर्याय ही हैं, इस कारण ये योग पुद्गलपर्याय हैं । यद्यपि योगरूप पुद्गलपर्याय में 'अपने स्वरूपास्तित्वसे परमाणु जुदा जुदा हैं, तो भी, स्निग्ध रूक्ष गुणके बंध परिणामकी अपेक्षासे एक पिंडरूप भासते ( मालूम पड़ते ) हैं ॥ ६९ ॥ आगे आत्माके परद्रव्यका अभाव और परद्रव्यके कर्तापनेका अभाव सिद्ध करते हैं - [ अहं ] मैं शुद्ध चैतन्यमात्र वस्तु [पुद्गलमयः न] अचेतन पुद्गलद्रव्यरूप नहीं हूँ, [ ते पुद्गलाः ] वे सूक्ष्मपरमाणुरूप पुद्गल [ मया ] स्वरूप गुप्त मुझ चैतन्यसे [ पिण्डं कृता न ] स्कंधरूप नहीं किये गये हैं, अपनी शक्तिसे ही पिंडरूप हो जाते हैं । [ तस्मात् ] इस कारण [हि ] निश्चयसे [ अहं ] ज्ञानस्वरूप मैं [ देहः ] पुद्गलविकार शरीरमयी [न] नहीं हूँ, मैं तो अमूर्त चैतन्य हूँ, [वा ] अथवा [ तस्य देहस्य ] उस पुगलमयी देहका [ कर्ता 'न' ] उत्पन्न करने - वाला भी नहीं हूँ । भावार्थ - यह मन वचन सहित शरीर है, वह अवश्य पुद्गलीक ही है, इसमें कुछ भी संदेह नहीं, ऐसा मैंने निश्चय किया है । इस कारण मैं इसका कृत, कारित, अनुमोद भावोंसे कर्ता नहीं हूँ, क्योंकि यह शरीर तो अनंत परमाणुपिंड है, और मुझमें अनंतपरमाणुरूप परिणमन शक्ति नहीं है, इसलिये
(