SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ६६. ] - प्रवचनसार: २१९ भनोपरागत्वात् 'परमभट्टारकमदेवाधिदेवपरमेश्वरार्हत्सिद्धसाधुश्रद्धाने समस्त भूतग्रामानुं - कम्पाचरणे च प्रवृत्तः शुभ उपयोगः ॥ ६५ ॥ अथाशुभोपयोगस्वरूपं प्ररूपयति विसयकसा ओगाढो दुस्सु दिदुच्चित्तदुगोहिजुदो । उग्गो उम्मग्गपरो उवओगो जस्स सो असुहो ॥ ६६ ॥ विषय कषायावगाढो दुःश्रुतिदुश्चित्तदुष्टगोष्टियुतः । उग्र उन्मार्गपर उपयोगो यस्य सोऽशुभः ॥ ६६ ॥ विशिष्टोदयदशाविश्रान्तदर्शनज्ञानचारित्र मोहनीयपुद्गलानुवृत्तिपरत्वेन परिग्रहीताशोभजीवेपु सानुकम्पः सदयः उवओगो सो सुहो स इत्थंभूत उपयोगः शुभो भण्यते । स च कस्य भवति । तस्स तस्य पूर्वोक्तलक्षणजीवस्येत्यभिप्रायः ॥ ६५ ॥ अथाशुभोपयोगखरूपं निरूपयति - विसयकसा ओगाढो विषयकषायावगाढः दुस्सुदिदुचित्तदुगोजुदो दुश्रुतिदुश्चित्तदुष्टगोष्टियुतः उग्गो उग्रः उम्मग्गपरो उन्मार्गपरः उवओगो एवं विशेषणचतुष्टययुक्त उपयोगः परिणामः जस्स यस्य जीवस्य भवति सो असुहो स उपयोगस्त्वशुभोपयोगो भण्यते, अभेदेन पुरुषो वा । तथाहि - विषयकषायरहितशुद्धचैतन्यपरिणतेः प्रतिपक्षभूतो विषयकषायावगाढो विषयकषायपरिणतः । शुद्धात्मतत्त्वप्रतिपादिका श्रुतिः सुश्रुतिस्तद्विलक्षणा दुःश्रुतिः मिथ्याशास्त्रश्रुतिर्वा । निश्चिन्तात्मध्यानपरिणतं सुचित्तं, तद्विनाशकं दुश्चित्तं, खपरनिमित्तेष्टकामभोगचिन्तापरिणतं रागाद्यपध्यानं वा । परमशुभरूप [ उपयोगः] चैतन्यविकाररूप परिणाम जानना चाहिये । भावार्थजिस जीवके दर्शनमोहनीय अथवा चारित्रमोहनीयकर्मकी विशेषतारूप क्षयोपशम अवस्था तो न हुई हो, और शुभरागका उदय हो, उस जीवके भक्तिपूर्वक पंचपरमेष्ठी के देखने, जानने, श्रद्धाकरनेरूप परिणाम होवें, तथा सब जीवोंमें दयाभाव हो, यही शुभोपयोगका लक्षण जानना चाहिये || ६५ ॥ आगे अशुभोपयोगका स्वरूप कहते हैं - [ यस्य ] जिस जीवका [ उपयोगः ] अशुद्ध चैतन्य विकार परिणाम [ विषयकषायावगाढः ] इन्द्रिय विषय तथा क्रोधादि कषाय इनसे अत्यंत गाढ हो, [ दुःश्रुतिदुश्चित्तदुष्टगोष्टितः ] मिथ्या शास्त्रोंका सुनना, आर्त रौद्र अशुभ ध्यानरूप मन, पराई निंदा आदि चर्चा, इनमें उपयोग सहित हो, [उग्रः] हिंसादि आचरणके करनेमें महा उद्यमी हो, और [ उन्मार्गपर] वीतराग सर्वज्ञकथित मार्गसे उलटा जो मिथ्यामार्ग उसमें सावधान हो, [स] वह परिणाम [ अशुभः ] अशुभोपयोग कहा है । भावार्थ - जब इस जीवके दर्शनमोह तथा चारित्रमोहका तीव्र उदय होता है, तब वह अशुभसुके ग्रहण करनेसे पंचपरमेष्ठी में रुचि नहीं करता, मिथ्यामार्गका श्रद्धानी होकर कषायोंमें प्रवर्तता है, मिथ्या सिद्धांतशास्त्रोंको सुनता है, खोदे आचरण करता
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy