________________
५३.] -प्रवचनसार:
२०७ एव यः समाप्तिं नीतो लोकस्तं खलु तदन्तःपातित्वेऽप्यचिन्यवपरपरिच्छेदशक्तिसंपदा जीव एव जानीते नत्वितरः । एवं शेषद्रव्याणि ज्ञेयमेव, जीवद्रव्यं तु ज्ञेयं ज्ञानं चेति ज्ञानज्ञेयविभागः । अथास्य जीवस्य सहजविजृम्भितानन्तज्ञानशक्तिहेतुके त्रिसमयावस्थायित्वलक्षणे वस्तुस्वरूपभूततया सर्वदानपायिनि निश्चयजीवत्वे सत्यपि संसारावस्थायामनादिप्रवाहप्रवृत्तपुद्गलसंश्लेषदूषितात्मतया प्राणचतुष्काभिसंबद्धत्वं व्यवहारजीवत्वहेतुर्विभक्तव्योऽस्ति ॥ ५३॥ अतःपरं शुद्धजीवस्य द्रव्यभावप्राणे सह भेदनिमित्तं 'सपदेसेहिं समग्गो' इत्यादि यथाक्रमेण गाथाष्टकपर्यन्तं सामान्यभेदभावनाव्याख्यानं करोति । तद्यथा । अथ ज्ञानज्ञेयज्ञापनार्थ तथैवात्मनः प्राणचतुष्केन सह भेदभावनार्थ वा सूत्रमिदं प्रतिपादयति-लोगो लोको भवति । कथंभूतः । णिट्ठिदो निष्ठितः समाप्तिं नीतो भृतो वा । कैः कर्तृभूतैः । अद्वेहिं सहजशुद्धबुद्धकखभावो योऽसौ परमात्मपदार्थस्तत्प्रभृतयो येऽस्तैिः । पुनरपि किंविशिष्टः । सपदेसेहिं समग्गो खकीयप्रदेशैः समग्रः परिपूर्णः । अथवा पदार्थैः कथंभूतैः । सप्रदेशैः प्रदेशसहितैः । पुनरपि किंविशिष्टो लोकः । णिच्चो द्रव्यार्थिकनयेन नित्यः लोकाकाशापेक्षया वा । अथवा नित्यो न केनापि पुरुषविशेषेण कृतः जो तं जाणदि यः कर्ता तं ज्ञेयभूतलोकं जानाति जीवो स जीवपदार्थो भवति । एतावता किमुक्तं भवति योऽसौ विशुद्धज्ञानदर्शनखभावो जीवः स ज्ञानं ज्ञेयश्च भण्यते । शेषपदार्थास्तु ज्ञेया एवेति ज्ञातृज्ञेयविभागः । पुनरपि किंविशिष्टो जीवः । पाणचदुक्केण संबद्धो यद्यपि निश्चयेन खतःसिद्धपरमचैतन्यस्वभावेन निश्चयप्राणेन जीव इति तथा व्यवहारेणानादिकर्मबन्धवशादायुरायशुद्धप्राणचतुष्केनापि संबद्धः सन् जीवति । तच्च कहते हैं-[सप्रदेशैः] अपने अपने प्रदेशोंसे संयुक्त [अर्थः] सब पदार्थोंसे [समनः ] भरा हुआ ऐसा जो [लोकः ] यह तीन लोक है, वह [ नित्यः ] अनादिअनंत [निष्ठितः] निश्चल ठहरा हुआ है, [तं] उस द्रव्यस्वरूप लोकको [यः] जो द्रव्य जानता है, [सः ] वह द्रव्य [जीवः ] चेतनालक्षणवाला जीवनामा जानना चाहिये । वह जीवद्रव्य [प्राणचतुष्काभिसंबद्धः] इंद्रिय, बल, आयु, उच्छास इन चार प्राणोंसे युक्त है। भावार्थ-यह लोक छह द्रव्योंसे रचित है, और सदाकाल अविनाशी है, तथा इस लोकमें छह द्रव्योंमेंसे अचिंत्यशक्ति और अपना-परका जाननेवाला एक जीवद्रव्य ही है, दूसरा कोई नहीं। इससे यह बात सिद्ध हुई, कि अन्य पाँच द्रव्य तो ज्ञेय हैं, और जीवद्रव्य ज्ञान भी है, तथा ज्ञेय भी है, ऐसे ज्ञान-ज्ञेयका भेद जानना ।
और यद्यपि यह जीव वस्तुस्वरूपसे स्वाभाविक उत्पन्न ज्ञानादि शक्ति सहित तीनोंकाल - अविनाशी टंकोत्कीर्ण है, तो भी संसार-अवस्थामें अनादि पुद्गलके संयोगसे दूपित हुआ
प्राणोंसे संबंध रखता है। वे चार प्राण व्यवहारजीवके कारण हैं। इन चार इस जीवका भेद करने योग्य है, जिससे कि यह जीव साहजिक (स्वाभाविक)