________________
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ४८अथाकाशस्य प्रदेशलक्षणं सूत्रयति- . . .
आगासमणुणिविडं आगासपदेससण्णया भणिदं । सवेसिं च अणूणं सक्कदि तं देदुमवगासं ॥४८॥
आकाशमणुनिविष्टमाकाशप्रदेशसंज्ञया भणितम् । '
सर्वेषां चाणूनां शक्नोति तदातुमवकाशम् ॥ ४८॥ आकाशस्यैकाणुव्याप्योऽशः किलाकाशप्रदेशः, स खल्वेकोऽपि शेषपञ्चद्रव्यप्रदेशानां परमसौक्ष्मपरिणतानन्तपरमाणुस्कन्धानां चावकाशदानसमर्थः । अस्ति चाविभागैकद्रव्यत्वेऽप्यंशकल्पनमाकाशस्य, सर्वेषामणूनामवकाशदानस्यान्यथानुपपत्तेः यदि पुनराकाशस्यांशा न स्युरिति मतिस्तदाङ्गुलीयुगलं नभसि प्रसार्य निरूप्यतां किमेकं क्षेत्रं किमनेकम् । एक चेकिमभिन्नांशाविभागैकद्रव्यत्वेन किं वा भिन्नांशाविभागैकद्रव्यत्वेन । अभिन्नांशाविभागेकद्रव्यत्वेन चेत् येनांशेनैकस्या अङ्गुले क्षेत्रं तेनांशेनेतरस्या इत्यन्यतरांशाभावः । एवं रागादिविभावत्यागेन ध्येयमिति तात्पर्यम् ॥४७॥ एवं कालव्याख्यानमुख्यत्वेन षष्ठस्थले गाथाद्वयं गतम् । अथ पूर्वं यत्सूचितं प्रदेशखरूपं तदिदानी विवृणोति-आगासमणुणिविट्ठ आकाशं अणुनिविष्टं पुद्गलपरमाणुव्याप्तम् । आगासपदेससण्णया भणिदं आकाशप्रदेशसंज्ञया भणितं कथितम् । सोसि च अणूणं सर्वेषामणूनां चकारात्सूक्ष्मस्कन्धानां च सक्कदि तं देदुमवगासं शक्नोति स आकाशप्रदेशो दातुमवकाशम् । तस्याकाशप्रदेशस्य यदीत्थंभूतमवकाशदानसामर्थ्यं न भवति तदानन्तानन्तो जीवराशिस्तस्मादप्यनन्तगुणपुद्गलराशिश्चासंख्येयप्रदेशलोके कथमवकाशं लभते । तच्च विस्तरेण पूर्वं भणितमेव । अथ मतम्-अखण्डाकाशद्रव्यस्य प्रदेशविभावः कथं घटते। परिहारमाह-चिदानन्दैकखअंशरूप ही है, उससे दूसरे अंश किस तरह हो सकते हैं ? कदापि भी नहीं ॥ ४७ ॥ आगे आकाशके प्रदेशका लक्षण कहते हैं-[अणुनिविष्टं] परमाणुसे व्याप्त ( रोका गया) जो [आकाशं] आकाशद्रव्य है, वह [आकाशप्रदेशसंज्ञया] आकाशका प्रदेश ऐसे नामसे [ भणितं ] भगवन्तदेवने कहा है, [ तत् ] वह आकाशका एक प्रदेश [सर्वेषां] अन्य सब द्रव्योंके प्रदेशोंको [च] और [ अणूनां] परमसूक्ष्मपनेको परिणत हुए ऐसे अनंत पुद्गलस्कंधोंको [अवकाशं] जगह [ दातुं] देनेको [शक्नोति ] समर्थ है। भावार्थ-जितने आकाशको एक परमाणु रोककर स्थित हो, उतना आकाशनामा प्रदेश है। इससे सूक्ष्म क्षेत्र कोई भी नहीं है, जैसा कि यह 'प्रदेश सूक्ष्म है, इसमें अन्य अंशोंकी कल्पना नहीं होती । तथा उस सूक्ष्म आकाशके . प्रदेशमें जगह देनेकी ऐसी ही शक्ति है, कि पाँच द्रव्योंके भी प्रदेश रहते हैं,
और अनंत पुद्गल-परमाणु तथा अनंत पुद्गल-स्कंध भी रहते हैं । यह आकाशमें अवर (जगह ): देनेकी कोई एक ऐसी ही अतिशय महिमायुक्त शक्ति है। यहाँपर कोई