________________
- रायचन्द्रजैनशास्त्रमाला
-
१९०
[ अ० २, गा० ४३
मधिगमयति । तथा अशेषशेषद्रव्याणां प्रतिपर्यायं समयवृत्तिहेतुत्वं कारणान्तरसाध्यत्वात्समयविशिष्टाया वृत्तेः स्वतस्तेषामसंभवत्कालमधिगमयति । तथा चैतन्यपरिणामश्चेतनत्वादेव शेषद्रव्याणामसंभवन् जीवमधिगमयति । एवं गुणविशेषाद्द्रव्यविशेषोऽधि
गन्तव्यः ॥। ४१ । ४२ ॥
अथ द्रव्याणां प्रदेशवत्त्वाप्रदेशवत्त्वविशेषं प्रज्ञापयति
जीवा पोरगलकाया धम्माऽधम्मा पुणो य आगासं । सपदेसेहिं असंखा णत्थि पदेस त्ति कालस्स ॥ ४३ ॥ जीवाः पुद्गलकाया धर्माधम पुनश्चाकाशम् । स्वप्रदेशैरसंख्या न सन्ति प्रदेशा इति कालस्य || ४३ ॥
प्रदेशवन्ति हि जीवपुद्गलधर्माधर्माकाशानि अनेकप्रदेशवत्त्वात् । अप्रदेशः कालाणुः प्रदेशमात्रत्वात् । अस्ति च संवर्तविस्तारयोरपि लोकाकाशतुल्यासंख्येयप्रदेशापरित्यागाजी - योगखभावं परमात्मद्रव्यं तदेव मनसा ध्येयं वचसा वक्तव्यं कायेन तत्साधकमनुष्ठानं च कर्तव्यमिति ॥ ४१ ॥ ४२ ॥ एवं कस्य द्रव्यस्य के विशेषगुणा भवन्तीति कथनरूपेण तृतीयस्थले गाथात्रयं गतम् । अथ कालद्रव्यं विहाय जीवादिपञ्चद्रव्याणामस्तिकायत्वं व्याख्यातिजीवा पोग्गलकाया धम्माधम्मा पुणो व आगासं जीवाः पुद्गलकायाः धर्माधर्मौ पुनश्चाकाशम् । सपदेसेहिं असंखा । एते पञ्चास्तिकायाः किंविशिष्टाः । खप्रदेशैरसंख्येयाः । अत्रासंख्येयप्रदेशशब्देन प्रदेशबहुत्वं ग्राह्यम् । तच्च यथासंभवं योजनीयम् । तस्य तावत्संसारावस्थायां विस्तारोपसंहारयोरपि प्रदीपवत्प्रदेशानां हानिवृद्ध्योरभावाद्व्यवहारेण
. इसलिये आकाशका भी गुण नहीं सिद्ध हुआ । इस कारण स्थितिहेतुत्वनामा गुण अधर्मद्रव्यके ही अस्तिपनेको प्रगट करता है । तथा समस्त द्रव्योंके पर्यायों को समय समय में पलटानेका कारण वर्तनाहेतुत्वनामा गुण कालद्रव्यका है, क्योंकि अन्य पाँच द्रव्योंसे समय- पर्यायकी उत्पत्ति नहीं होती । इस कारण पाँच द्रव्योंका वर्तनाहेतुत्व गुण नहीं है, वह गुण केवल कालके ही अस्तित्वको कहता है । उसी प्रकार चेतना गुण जीवका ही है, क्योंकि अन्य पाँच द्रव्य अचेतन हैं, इसलिये उनका न होकर जीवका ही चिह्न होता हुआ जीवको प्रगट दिखलाता है । इस तरह गुणोंके भेदसे द्रव्यका भेद जानना चाहिये ॥ ४१ ॥ ४२ ॥ आगे छह द्रव्योंमें प्रदेशी और अप्रदेशीपनेके भेदको दिखलाते हैं - [ जीवाः ] जीवद्रव्य [ पुलकायाः ] पुद्गल स्कंध [ पुनः ] और [ धर्माधर्मौ ] धर्मद्रव्य तथा अधर्मद्रव्य [ च ] और [ आकाशं ] आकाशद्रव्य ये पाँच द्रव्य [ प्रदेश : ] प्रदेशोंसे [ असंख्याताः ] गणना रहित हैं, अर्थात् कोई असंख्यात प्रदेशी हैं, कोई अनंत प्रदेशी हैं, [ कालस्य ] कालद्रव्यके [ प्रदेशाः ] अनेक प्रदेश [ न संति ] नहीं हैं, [ इति ] इस प्रकार