________________
१८८
- रायचन्द्रजैनशास्त्रमाला- [अ० २, गा० ४१- . अथामूर्तानां शेषद्रव्याणां गुणान् गृणाति- आगासस्सवगाहो धम्मदवस्स गमणहेदुत्तं ।
धम्मेदरदवस्स दु गुणो पुणो ठाणकारणदा ॥४१॥ - कालस्स वदृणा से गुणोवओगो त्ति अप्पणो भणिदो। णेया संखेवादो गुणा हि मुत्तिप्पहीणाणं ॥४२॥ जुगलं ।
आकाशस्यावगाहो धर्मद्रव्यस्य गमनहेतुत्वम् । धर्मेंतरद्रव्यस्य तु गुणः पुनः स्थानकारणता ॥४१॥ कालस्य वर्तना स्यात् गुण उपयोग इति आत्मनो भणितः ।
ज्ञेया संक्षेपाद्गुणा हि मूर्तिग्रहीणानाम् ॥ ४२ ॥ युगलम् । विशेषगुणो हि युगपत्सर्वद्रव्याणां साधारणावगाहहेतुत्वमाकाशस्य, सकृत्सर्वेषां गमनपरिणामिनां जीवपुगलानां गमनहेतुत्वं धर्मस्य, सकृत्सर्वेषां स्थानपरिणामिनां जीवपुद्गअथांकाशाद्यमूर्तद्रव्याणां विशेपगुणान्प्रतिपादयति--आकाशस्यावगाहहेतुत्वं, धर्मद्रव्यस्य गमनहेतुत्वं, धमतरद्रव्यस्य तु पुनः स्थानकारणतागुणो भवतीति प्रथमगाथा गता । कालस्य वर्तना - स्याद्गुणः ज्ञानदर्शनोपयोगद्वयमित्यात्मनो गुणो भणितः । एवं संक्षेपादमूर्तद्रव्याणां गुणा ज्ञेया इति। . तथाहि-सर्वद्रव्याणां साधारणमवगाहहेतुत्वं विशेषगुणत्वादेवान्यद्रव्याणामसंभवत्सदाकाशं निश्चिनोति । गतिपरिणतसमस्तजीवपुद्गलानामेकसमये साधारणं गमनहेतुत्वं विशेषगुणत्वादेवान्यद्रव्याणामसंभवत्सद्धर्मद्रव्यं निश्चिनोति । तथैव च स्थितिपरिणतसमस्तजीवपुद्गलानामेकसमये साधारणं स्थितिहेतुत्वं विशेषगुणत्वादेवान्यद्रव्याणामसंभवदधर्मद्रव्यं निश्चिनोति । सर्वद्रव्याणां आगे अमूर्तीक पाँच द्रव्योंके गुणोंको कहते हैं-[आकाशस्य ] आकाश द्रव्यका [अवगाहः] एक ही समय सब द्रव्योंको जगह देनेका कारण ऐसा अवगाहनामा विशेप गुण है, [तु] और [धर्मस्य ] धर्मद्रव्यका [गमनहेतुत्वं] जीव पुद्गलोंके गमनका कारण ऐसा गतिहेतुत्वनामा विशेष गुण है, [पुनः] तथा .. [धर्मेतरद्रव्यस्य ] अधर्मद्रव्यका [गुणः] विशेप गुण [स्थानकारणता] एक ही समय स्थितिभावको परिणत हुए जीव पुद्गलोंको स्थितिका कारणपना है । [कालस्य] कालद्रव्यका [वर्तना] सभी द्रव्योंके समय समय परिणमनकी प्रवृत्तिका कारण ऐसा वर्तना नामका गुण [स्यात् ] है, [आत्मनः गुणः] जीवद्रव्यका विशेप गुण [उपयोगः इति भणितः] चेतना परिणाम है, ऐसा भगवान्ने कहा है। [हि] निश्चयसे [एते गुणाः ] पहले कहे जो विशेष गुण हैं, वे [ संक्षेपात्] विस्तार न करके थोड़ेमें ही [मूर्तिमहीणानां] मूर्तिरहित जो पाँच द्रव्य है, उनके [ज्ञेयाः ] जानना चाहिये । भावार्थ-अवगाहननामा गुण आकाशद्रव्यका ही