SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २३.] - प्रवचनसारः अथ सर्वविप्रतिषेधनिषेधिकां सप्तभङ्गीमवतारयति - अस्थि त्ति य णत्थि त्ति य हवदि अवत्तवमिदि पुणो दवं । पजायेण दु केण वि तदुभयमादिकमण्णं वा ॥ २३ ॥ अस्तीति च नास्तीति च भवत्यवक्तव्यमिति पुनर्द्रव्यम् । पर्यायेण तु केनापि तदुभयमादिष्टमन्यद्वा ॥ २३ ॥ स्यादस्त्येव १ स्यान्नास्त्येव २ स्यादवक्तव्यमेव ३ स्यादस्तिनास्त्येव ४ स्यादस्त्यवक्तव्यमेत्र ५ स्यान्नास्त्यवक्तव्यमेव ६ स्यादस्तिनास्त्यवक्तव्यमेव ७, स्वरूपेण १ पररूपेण त्पादकथनेन प्रथमा सदुत्पादविशेषविवरणरूपेण द्वितीया तथैवासदुत्पादविशेषविवरणरूपेण तृतीया द्रव्यपर्याययोरेकत्वानेकत्वप्रतिपादनेन चतुर्थीति सदुत्पादासदुत्पादव्याख्यानमुख्यतया गाथाचतुष्टयेन सप्तमस्थलं गतम् । अथ समस्तदुर्नयैकान्तरूपविवादनिषेधिकां नयसप्तभङ्ग विस्तारयति—अत्थि त्ति य स्यादस्त्येव । स्यादिति कोऽर्थः कथंचित्कोऽर्थः । विवक्षितप्रकारेण वद्रव्यादिचतुष्टयेन तच्चतुष्टयं शुद्धजीवविषये कथ्यते । शुद्धगुणपर्यायाधारभूतं शुद्धात्मद्रव्यं द्रव्यं भण्यते, लोकाकाशप्रमिताः शुद्धा संख्येयप्रदेशाः क्षेत्रं भण्यते, वर्तमानशुद्धपर्यायरूपपरिणतो वर्त - मानसमयः कालो भण्यते, शुद्धचैतन्यं भावश्चेत्युक्तलक्षणद्रव्यादिचतुष्टयेन इति प्रथमभङ्गः १ । णत्थि त्तिय स्यान्नास्त्येव स्यादिति कोऽर्थः । कथंचिद्विवक्षितप्रकारेण परद्रव्यादिचतुष्टयेन हवदि भवति २ । कथंभूतम् । अवत्तवमिदि स्यादवक्तव्यमेव ३ स्यादिति कोऽर्थः । कथंचिद्विवक्षितप्रकारेण युगपत्स्वपरद्रव्यादिचतुष्टयेन स्यादस्ति स्यान्नास्ति, स्यादवक्तव्यं, स्यादस्तिनास्ति, स्यादस्त्येवावक्तव्यं, स्यान्नास्त्येवावक्तव्यं, स्यादस्तिनास्त्यवक्तव्यम् । पुणो पुनः इत्थंभूतम् । किं भवति । दवं परत्मामद्रव्यं कर्तृ । पुनरपि कथंभूतं भवति । तदुभयं स्यादस्तिनास्त्येव। स्यादिति कोऽर्थः कथंचिद्विवक्षितप्रकारेण क्रमेण खपरद्रव्यादिचतुष्टयेन ४ । कथंभूतं सदित्थमित्थं भवति । आदि १६१ सकता ॥ २२ ॥ अब सब तरहके विरोधोंको दूर करनेवाली सप्तभङ्गी वाणीको कहते हैं - [ द्रव्यं ] जो बस्तु है, वह [ केनचित्पर्यायेण ] किसी एक पर्यायसे [अस्तीति ] अस्तिरूप [ भवति ] है, [ च ] और किसी एक पर्यायसे [ नास्तीति ] वही द्रव्य नास्तिरूप है, [ च ] तथा [ अवक्तव्यं इति ] किसी एक प्रकारसे वचनगोचर नहीं है, [तु पुनः ] और [ तत् उभयं ] किसी एक पर्यायसे वही द्रव्य अस्तिनास्तिरूप है, [ वा ] अथवा किसी एक पर्यायसे [ अन्यत् ] अन्य तीन भंगस्वरूप [ आदिष्टं ] कहा गया है । भावार्थ - द्रव्यकी सिद्धि सप्तभंगोंसे होती है, वे इस प्रकार हैं - स्वद्रव्य, स्वक्षेत्र, स्वकाल, स्वभाव, इस तरह अपने चतुष्टयकी अपेक्षा द्रव्य अस्तिरूप है १, परद्रव्यादि चतुष्टयकी अपेक्षा नास्तिरूप है २, एक कालमें 'अस्ति नास्ति' कह नहीं सकते, इस कारण वह अवक्तव्य है ३, क्रमसे वचनद्वारा अस्ति नास्तिरूप है ४, तथा द्रव्यमें स्यात् अस्त्यवक्तव्य चौथा भंग है, क्योंकि प्र० २१
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy