________________
२२. ]
• प्रवचनसारः
१५९
हि त्रिदशो मनुजो वा सिद्धो वा स्यात् । एवमसत्कथमनन्यों नाम स्यात् येनान्य एव न स्यात् । येन च निष्पद्यमानमनुजादिपर्यायं जायमानवलयाविकारं काञ्चनमिव जीवद्रव्यमपि प्रतिपदमन्यन्न स्यात् ॥ २१ ॥ अथैकद्रव्यस्यान्यत्वानन्यत्वविप्रतिषेधमुद्धनोति
ट्टिएण सवं दवं तं पज्जयट्ठिएण पुणो ।
हवदि य अण्णमणणं तक्काले तम्मयत्तादो ॥ २२ ॥ 'द्रव्यार्थिकेन सर्वं द्रव्यं तत्पर्यायार्थिकेन पुनः । भवति चान्यदनन्यत्तत्काले तन्मयत्वात् ॥ २२ ॥
सर्वस्य हि वस्तुनः सामान्यविशेषात्मकत्वात्तत्स्वरूपमुत्पश्यतां यथाक्रमं सामान्यविशेषौ परिच्छिन्दती द्वे किल चक्षुषी, द्रव्यार्थिकं पर्यायार्थिकं चेति । तत्र पर्यायार्थिकमेकान्तनिमीलितं विधाय केवलोन्मीलितेन द्रव्यार्थिकेन यदावलोक्यते तदा नारकतिर्यङ्मनुष्यदेवसिद्धत्वपर्यांयात्मकेषु विशेषेषु व्यवस्थितं जीवसामान्यमेकमवलोकयतामनवलोकितविशेषाणां तत्सर्वं जीवद्रव्यमिति प्रतिभाति । यदा तु द्रव्यार्थिकमेकान्त निमीलितं केवलोन्मी - एवं अहोजमाणो एवमभवन्सन् अणण्णभावं कधं लहृदि अनन्यभावमेकत्वं कथं लभते, न कथमपि । तत एतावदायाति असद्भावनिवद्धोत्पादः पूर्वपर्यायाद्भिन्नो भवतीति ॥२१॥ अथैकद्रव्यस्य पर्यायैस्सहानन्यत्वाभिधानमेकत्वमन्यत्वाभिधानमनेकत्वं च नयविभागेन दर्शयति, अथवा पूर्वोक्तसद्भावनिबद्धासद्भावमुत्पादद्वयं प्रकारान्तरेण समर्थयति - हवदि भवति । किं कर्तृ । स दवं सर्व विवक्षिताविवक्षितजीवद्रव्यम् । किं विशिष्टं भवति । अणण्णं अनन्यमभिन्नमेकं तन्मयमिति । केन सह । तेन नारकतिर्यङ्मनुष्य देवरूप विभावपर्यायसमूहेन केवलज्ञानाथनन्तचतुष्टयशक्तिरूपसिद्धपर्यायेण च । केन कृत्वा । दवट्टिएण शुद्धान्वयद्रव्यार्थिकनयेन । कस्मात् । कुण्डलादिपर्यायेषु सुवर्णस्येव मेदाभावात् तं पज्जयट्ठिएण पुणो तद्रव्यं पर्यायार्थिकनयेन वा सिद्ध-पर्याय रूप नहीं होता, इस तरह पर्यायके भेदसे द्रव्य भी अन्य कहा जाता है इस कारण पर्यायार्थिकनयसे द्रव्य अन्यरूप अवश्य कहना चाहिये । जैसे सोना कंकण कुंडलादि पर्यायोंके भेदसे 'कंकणका सोना,' कुंडलका सोना' इस रीतिसे अन्य अन्यरूप कहा जाता है, उसी प्रकार मनुष्यजीव, देवजीव, सिद्धजीव इस तरह अन्य अन्य रूप कहने में आता है । इस कारण असत् उत्पाद में द्रव्यको अन्यरूप कहना चाहिये, यह सिद्ध हुआ ॥ २१ ॥ आगे एक द्रव्यके अन्यत्व, अनन्यत्व ये दो भेद हैं, वे परस्पर विरोधी. एक जगह किस तरह रह सकते हैं ? इसका समाधान आचार्य महाराज करते हैं[ द्रव्यार्थिकेन ] द्रव्यार्थिकनयकी विवक्षासे [ तत् सर्व ] वह समस्त बस्तु [ अनन्यत् ] अन्य नहीं है, वही है, अर्थात् नर नरकादि पर्यायोंमें वहीं एक द्रव्य रहता है [ पुनः ] और [ पर्यायार्थिकेन ] पर्यायार्थिकनयकी विवक्षासे '[ अन्यत् ]
1
6
-
.