________________
१४२
-- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ११धौव्याणि त्रिस्वभावस्पर्शिनि द्रव्ये सामस्त्येनैकसमय एवावलोक्यन्ते । यथैव च वर्धमानपिण्डमृत्तिकात्ववर्तीन्युत्पादव्ययध्रौव्याणि मृत्तिकैव न वस्त्वन्तरं, तथैवोत्तरप्राक्तनपर्यायंद्रव्यत्ववर्तीन्यप्युत्पादव्ययध्रौव्याणि द्रव्यमेव न खल्वर्थान्तरम् ॥ १०॥ . अथ द्रव्यस्योत्पादव्ययध्रौव्याण्यनेकद्रव्यपर्यायद्वारेण चिन्तयति
पाडुब्भवदि य अण्णो पज्जाओ पजओ वयदि अण्णो। दबस्स तं पि दवं व पणटुंण उप्पणं ॥११॥
प्रादुर्भवति चान्यः पर्यायः पर्यायो व्येति अन्यः । ___ द्रव्यस्य तदपि द्रव्यं नैव प्रणष्टं नोत्पन्नम् ॥ ११ ॥ इह हि यथा किलैकख्यणुकः समानजातीयोऽनेकद्रव्यपर्यायो विनश्यत्यन्यश्चतुरणुकः प्रजायते, ते तु जयश्चत्वारो वा पुद्गला अविनष्टानुत्पन्ना एवावतिष्ठन्ते । तथा सर्वेऽपि भेदेऽपि प्रदेशानामभेदात्रयमपि खु स्फुटं द्रव्यं भवति । यथेदं चारित्राचारित्रपर्यायद्वये भङ्गत्रयमभेदेन दर्शितं तथा सर्वद्रव्यपर्यायेप्ववबोद्धव्यमित्यर्थः ॥ १० ॥ एवमुत्पादव्ययध्रौव्यरूप लक्षणव्याख्यानमुख्यतया गाथात्रयेण तृतीयस्थलं गतम् । अथ द्रव्यपर्यायेणोत्पादव्ययध्रौव्याणि दर्शयति-पाडुब्भवदि य प्रादुर्भवति च जायते अण्णो अन्यः कश्चिदपूर्वानन्तज्ञानसुखादिगुणास्पदभूतः शाश्वतिकः । स कः । पजाओ परमात्मावाप्तिरूपः स्वभावद्रव्यपर्याय पजओ वयदि अण्णो पर्यायो व्येति विनश्यति । कथंभूतः । अन्यः पूर्वोत्तमोक्षपर्यायाद्भिन्नो निश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिरूपस्यैव मोक्षपर्यायस्योपादानकारणभूतः । कस्य संबन्धी पर्यायः । दवस परमात्मद्रव्यस्य । तं पि दवं तदपि परमात्मद्रव्यं णेव पणटं ण उप्पण्णं शुद्धद्रव्यार्थिकनयेन नैव नष्टं न चोत्पन्नम् । अथवा संसारिजीवापेक्षया देवादिसधता, परंतु पर्यायकी अपेक्षा अच्छी तरह सधते हैं, कोई शंका नहीं रहती । और जैसे घट, मृत्पिड, मृत्तिकाभावरूप उत्पाद-व्यय-ध्रौव्य मृत्तिकासे जुदे पदार्थ नहीं हैं, मृत्तिकारूप ही हैं, उसी प्रकार उत्पाद, व्यय, प्रौव्य ये द्रव्यसे जुदा नहीं हैं, द्रव्यस्वरूप ही हैं ॥ १० ॥ आगे अनेक द्रव्योंके संयोगसे जो पर्याय होते हैं, उनके द्वारा उत्पाद-व्यय ध्रौव्यका निरूपण करते हैं-[ द्रव्यस्य ] समान जातिवाले द्रव्यका [अन्य: पर्यायः] अन्य पर्याय [प्रादुर्भवति] उत्पन्न होता है, [च ] और [अन्यः पर्यायः] दूसरा पर्याय [व्येति] विनष्ट होता है, [तदपि] तो भी [ द्रव्यं] समान तथा असमानजातीय द्रव्य [नैव प्रणष्टं] न तो नष्ट ही हुआ है, और [न उत्पन्नं न उत्पन्न हुआ है, द्रव्यपनेसे ध्रुव है । भावार्थ-संयोगवाले द्रव्यपर्याय दो प्रकारके हैं, एक समानजातीय और दूसरे असमानजातीय । जैसे तीन परमाणुओंका समानजातीय स्कंध (पिंड ) पर्याय नष्ट होता है, और चार परमाणुओंका स्कन्ध उत्पन्न होता है, परंतु परमाणुओंसे न उत्पन्न होता है, और न नष्ट होता है, ध्रुव है।