________________
१३६
.. - रायचन्द्रजैनशास्त्रमाला - [अ० २, गा०८-' त्यवृत्तिनिवर्तमाने द्रव्ये समस्तेष्वपि स्वावसरेषूचकासत्सु परिणामेषूत्तरोत्तरेष्ववसरेघूत्तरोत्तरपरिणामानामुदयनात्पूर्वपूर्वपरिणामानामनुदयनात् सर्वत्रापि परस्परानुस्यूतिसूत्रकस्य प्रवाहहस्यावस्थानात्रैलक्षण्यं प्रसिद्धिमवतरति ॥ ७॥ .. अथोत्पादव्ययध्रौव्याणां परस्पराविनाभावं दृढयति
..ण भवो भंगविहीणो भंगो वा णत्थि संभवविहीणो। उप्पादो वि य भंगो ण विणा धोवण अत्थेण ॥ ८॥
न भवो भङ्गविहीनो भङ्गो वा नास्ति संभवविहीनः ।
उत्पादोऽपि च भङ्गो न विना ध्रौव्येणार्थेन ॥ ८॥ न खलु सर्गः संहारमन्तरेण, न संहारो वा सर्गमन्तरेण, न सृष्टिसंहारौ स्थितिमन्तरेण, न स्थितिः सर्गसंहारमन्तरेण । य एव हि सर्गः स एव संहारः, य एव संहारः स सत्तालक्षणमेव भवति । त्रिलक्षणमपि सत्सत्तालक्षणं कथं भण्यत इति चेत् "उत्पादव्ययध्रौव्ययुक्तं सत्" इति वचनात् । यथेदं परमात्मद्रव्यमेकसमयेनोत्पादव्ययध्रौव्यैः परिणतमेव सत्तालक्षणं भण्यते तथा सर्वद्रव्याणीत्यर्थः ॥ ७॥ एवं वरूपसत्तारूपेण प्रथमगाथा, महासत्तारूपेण द्वितीया, यथा द्रव्यं खतःसिद्धं तथा सत्तागुणोऽपीति कथनेन तृतीया, उत्पादव्ययध्रौव्यत्वेऽपि सत्तैव द्रव्यं भण्यत इति कथनेन चतुर्थीति गाथाचतुष्टयेन सत्तालक्षणविवरणमुख्यतया द्वितीयस्थलं गतम् । अथोत्पादव्ययध्रौव्याणां परस्परसापेक्षत्वं दर्शयति-ण भवो भंगविहीणो निर्दोषपरमात्मरुचिरूपसम्यक्त्वपर्यायस्य भव उत्पादः तद्विपरीतमिथ्यात्वपर्यायस्य भङ्गं विना न भवति । कस्मात् । उपादानकारणाभावात् , मृत्पिण्डभङ्गाभावे घटोत्पाद इव । द्वितीयं च कारणं मिथ्यात्वपर्यायभङ्गस्य सम्यक्त्वपर्यायरूपेण प्रतिभासनात् । तदपि कस्मात् । अपेक्षा आगे आगेके मोती उत्पादरूप हैं, पिछले पिछले व्ययरूप है, और सबमें सूत एक है, इस अपेक्षासे ध्रुव हैं । इसी प्रकार द्रव्यमें उत्तर परिणामोंकी अपेक्षा उत्पाद, पूर्वपरिणामोंकी अपेक्षा व्यय, और द्रव्य प्रवाहकी अपेक्षा ध्रौव्य है । इस तरह द्रव्य तीन लक्षण सहित है ॥७॥ अब कहते हैं, कि उत्पाद, व्यय, और ध्रौव्य ये आपसमें पृथकू नहीं हैं, एक ही हैं-[ भङ्गविहीनः ] व्यय रहित [ भवः ] उत्पाद [न] . नहीं होता, [वा] तथा [संभवविहीनः ] उत्पाद रहित [ भङ्गः] व्यय - [नास्ति] नहीं होता, [च] और [ उत्पादः ] उत्पाद [ अपि] तथा [ भङ्गः] व्यय ये दोनों [विना ध्रौव्येण अर्थेन ] नित्य स्थिररूप पदार्थके विना [न] नहीं होते । भावार्थ-उत्पाद व्ययके विना नहीं होता, व्यय उत्पादके विना नहीं होता, उत्पाद और व्यय ये दोनों ध्रौव्यके विना नहीं होते, तथा धौव्य उत्पाद व्ययके विना नहीं होता । इसकारण जो उत्पाद है, वही व्यय है, जो व्यय है, वही उत्पाद है, जो उत्पाद व्यय है, वही ध्रुवता है। इस कथनको दृष्टान्तसे दिखाते हैं-जैसे जो घड़ेका