________________
१३४ . - रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ७- : तस्मिन्नन्मजति तत्प्रत्यया प्रतीतिरुन्मजति । तस्यामुन्मजत्यामयुतसिद्धत्वोत्थमर्थान्तरत्व..... मुन्मजति । तदापि तत्पर्यायत्वेनोन्मजजलराशेर्जलकल्लोल इव द्रव्यान्न व्यतिरिक्तं स्यात् । एवं सति स्वयमेव सद्रव्यं भवति । यस्त्वेवं नेच्छति स खलु परसमय एव द्रष्टव्यः ॥६॥ अथोत्पादव्ययध्रौव्यात्मकत्वेऽपि सद्रव्यं भवतीति विभावयतिसदवहिदं सहावे दत्वं दवस्स जो हि परिणामो। अत्थेसु सो सहावो ठिदिसंभवणाससंबद्धो ॥७॥
सदवस्थितं स्वभावे द्रव्यं द्रव्यस्य यो हि परिणामः ।
अर्थेषु स स्वभावः स्थितिसंभवनाशसंबद्धः ॥ ७ ॥ मिथ्यादृष्टिर्भवति । एवं यथा परमात्मद्रव्यं खभावतः सिद्धमवबोद्धव्यं तथा सर्वद्रव्याणीति । अत्र द्रव्यं केनापि पुरुषेण न क्रियते । सत्तागुणोऽपि द्रव्याद्भिन्नो नास्तीत्यभिप्रायः ॥ ६॥ अथोत्पादव्ययध्रौव्यत्वे सति सत्तैव द्रव्यं भवतीति प्रज्ञापयति-सदवविदं सहावे दवं द्रव्यं मुक्तात्मद्रव्यं भवति । किं कर्तृ । सदिति शुद्धचेतनान्वयरूपमस्तित्वम् । किं विशिष्टम् । अवस्थितम् । क । खभावे । खभावं कथयति-दवस्स जो हि परिणामो तस्य परमात्मद्रव्यस्य संबन्धी हि स्फुटं यः परिणामः । केषु विषयेषु । अत्थेसु परमात्मपदार्थस्य धर्मत्वादभेदनयेनार्था भण्यन्ते । के ते । केवलज्ञानादिगुणाः सिद्धत्वादिपर्यायाश्च, तेष्वर्थेषु विषयेषु योऽसौ परिणामः । सो सहावो केवलज्ञानादिगुणसिद्धत्वादिपर्यायरूपस्तस्य परमात्मद्रव्यस्य खभावो भवति । स च कथंभूतः । ठिदिसंभवणाससंबद्धो खात्मप्राप्तिरूपमोक्षपर्यायस्य भेदरूप ज्ञानके उछलनेसे गुणोंका भेद उछलता है। जिस तरह समुद्र में उछलते हुए जलके कल्लोल समुद्रसे जुदे नहीं हैं, उसी प्रकार पर्याय कथनसे द्रव्यसे ये भेद जुदे नहीं हैं। इससे सिद्ध हुआ, द्रव्यसे सत्तागुण पृथक् नहीं है, द्रव्य उस स्वरूप ही है । गुणगुणीके भेदसे भेद है, स्वरूपसे भेद नहीं है । जो ऐसा नहीं मानते हैं, वे मिथ्यादृष्टी हैं ॥६॥ आगे कहते हैं कि उत्पाद, व्यय, ध्रौव्यके होनेपर ही सत् द्रव्य होता है[खभावे ] अपनी परिणतिमें [ अवस्थितं ] ठहरा हुआ जो [सत् ] सत्तारूप वस्तु सो [ द्रव्यं ] द्रव्य है । और [ द्रव्यस्य ] द्रव्यका [ अर्थेषु ] गुणपर्यायोंमें [य] जो [स्थितिसंभवनाशसंबद्धः ] ध्रौव्य, उत्पाद, और व्यय सहित [परिणामः] परिणाम है, [सः] वह [हि] ही [स्वभाव: ] स्वभाव है । भावार्थ-द्रव्यके गुणपर्यायरूप परिणमनेको स्वभाव कहते हैं, और वह स्वभाव उत्पाद, व्यय, ध्रौव्य सहित है । जैसे एक द्रव्यके चौड़ाईरूप सूक्ष्मप्रदेश अनेक हैं, उसी प्रकार समस्त द्रव्योंकी परिणतिके प्रवाहक्रमसे लम्बाईरूप सूक्ष्मपरिणाम भी अनेक हैं। द्रव्यकी चौड़ाई प्रदेश हैं । और लम्बाई परिणति हैं। प्रदेश सदाकाल स्थायी हैं,