________________
१२६
- रायचन्द्र जैनशास्त्रमाला - [ अ० २, गा० ४
'च तेन सह स्वरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते । यथैव च तदेवो -- त्तरीयं विस्तारविशेषात्मकैर्गुणैर्लक्ष्यते । न च तैः सह खरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते । तथैव तदेव द्रव्यमपि विस्तारविशेषात्मकैर्गुणैर्लक्ष्यते । न च तैः सह स्वरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते । यथैव च तदेवोत्तरीयमायतविशेषात्मकैः पर्यायवर्तिभिस्तन्तुभिर्लक्ष्यते । न च तैः सह स्वरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते । तथैव तदेव द्रव्यमप्यायतविशेषात्मकैः पर्यायैर्लक्ष्यते । न च तैः सह स्वरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते ॥ ३ ॥ अथ क्रमेणास्तित्वं द्विविधमभिदधाति तत्रेदं स्वरूपास्तित्वाभिधानम्— सम्भावो हि सहावो गुणेहिं सह पज्जएहिं चित्तेहिं । दवस्स सबकालं उप्पादन्वयधुवत्तेहिं ॥ ४ ॥
1
रूपेण परिणमन्ति । अथवा यथा वस्त्रं निर्मलपर्यायेणोत्पन्नं मलिनपर्यायेण विनष्टं तदुभयाधारभूतवत्ररूपेण ध्रुवमविनश्वरं तथैव शुक्लवर्णादिगुणनवजीर्णादिपर्यायसहितं च सत् तैरुत्पादव्ययध्रौव्यैस्तथैव च स्वकीयगुणपर्यायैः सह संज्ञादिभेदेऽपि सति सत्तारूपेण भेदं न करोति । तर्हि किं करोति । स्वरूपत एवोत्पादादिरूपेण परिणमति, तथा सर्वद्रव्याणीत्यभिप्रायः ॥ ३ ॥ एवं नमस्कारगाथा द्रव्यगुणपर्यायकथनगाथा स्वसमयपरसमयनिरूपणगाथा सत्तादिलक्षणत्रयसूचनगाथा चेति खतन्त्रगाथाचतुष्टयेन पीठिकाभिधानं प्रथमस्थलं गतम् । अथ प्रथमं तावत्खरूपास्तित्वं प्रतिपादयति-— सहावो हि स्वभावः स्वरूपं भवति स्फुटम् । कः कर्ता । सब्भावो सद्भावः शुद्धसत्ता शुद्धास्तित्वम् । कस्य स्वभावो भवति दव्वस्स मुक्तात्मद्रव्यस्य तच्च खरूपास्तित्वं यथा मुक्तात्मनः सकाशात्पृथग्भूतानां पुद्गलादिपञ्चद्रउस स्वरूप परिणमता है । इसी प्रकार द्रव्य हरएक समयमें उत्तर अवस्थासे उत्पन्न होता है, पूर्व अवस्थासे विनाशको प्राप्त होता है, और द्रव्यपने स्वभावसे ध्रुव रहता है, ध्रुवपनेसे पृथक नहीं रहता, आप ही धौव्यको अवलंबन करता है । और इसी प्रकार जैसे वही वस्त्र उज्वल कोमलादि गुणोंकी अपेक्षा देखते हैं, तो वह उन गुणोंसे भिन्न भेद धारण नहीं करता, स्वरूपसे गुणात्मक है, इसी तरह प्रत्येक द्रव्य निज गुणोंसे भिन्न नहीं है, स्वरूपसे ही गुणात्मक है, ऐसा देखते हैं । जैसे वस्त्र तंतुरूप पर्यायोंसे देखाजाता है, परंतु उन पर्यायोंसे जुदा नहीं है, स्वरूपसे ही उनरूप है । इसी प्रकार द्रव्य निज' पर्यायोंसे देखते हैं, परंतु स्वरूपसे ही पर्यायपनेको अवलम्बन करता है । इस तरह द्रव्यका उत्पादव्ययभौव्यलक्षण और गुणपर्यायलक्षण जानने योग्य है ॥ ३ ॥ अव दो प्रकारके अस्तित्वमें से पहले स्वरूपास्तित्वको दिखलाते हैं- [ गुणैः ] अपने गुणों करके [ चित्रैः सह पर्यायैः ] नाना प्रकारकी अपनी पर्यायोंकरके और [ उत्पादव्ययष्टवत्वैः ] उत्पाद, व्यय, तथा धौव्यकरके [ द्रव्यस्य ] गुणपर्याय