________________
- रायचन्द्रजैनशास्त्रमाला
अपरित्यक्तखभावेनोत्पादव्ययध्रुवत्वसंयुक्तम् । गुणवच्च सपर्यायं यत्तद्रव्यमिति ब्रुवन्ति ॥ ३ ॥ इह खलु यदनारब्धस्वभावभेदमुत्पादव्ययभौव्यत्रयेण गुणपर्यायद्वयेन च यलक्ष्यते तद्द्रव्यम् । तत्र हि द्रव्यस्य स्वभावोऽस्तित्वसामान्यान्वयः, अस्तित्वं हि वक्ष्यति द्विविधं, स्वरूपास्तित्वं सादृश्यास्तित्वं चेति । तत्रोत्पादः प्रादुर्भावः व्ययः प्रच्यवनं श्रव्यमवस्थितिः । गुणा विस्तारविशेषाः, ते द्विविधाः सामान्यविशेषात्मकत्वात् । तत्रास्तित्वं नास्ति - त्वमेकत्वमन्यत्वं द्रव्यत्वं पर्यायत्वं सर्वगतत्वमसर्वगतत्वं सप्रदेशत्वमप्रदेशत्वं मूर्तत्वममूर्तत्वं सक्रियत्वमक्रियत्वं चेतनत्वमचेतनत्वं कर्तृत्वमकर्तृत्वं भोक्तृत्वमभोक्तृत्वमगुरुलघुत्वं चेत्यादयः सामान्यगुणाः । अवगाहहेतुत्वं गतिनिमित्तता स्थितिकारणत्वं वर्तनायतनत्वं रूपादिमत्ता चेतनत्वमित्यादयो विशेषगुणाः । पर्याया आयतविशेषाः, ते पूर्वमेवोक्ताश्चतुर्विधाः । न च तैरुत्पादादिभिर्गुणपर्यायैर्वा सह द्रव्यं लक्ष्यलक्षणभेदेऽपि स्वरूपभेदमुपव्रजति, स्वरूपत एव द्रव्यस्य तथाविधत्वादुत्तरीयवत् । यथा खलूत्तरीमिति ब्रुवन्ति सर्वज्ञाः । इदं द्रव्यमुत्पादव्ययोव्यैर्गुणपर्यायैश्च सह लक्ष्यलक्षणभेदे अपि सति सत्ताभेदं न गच्छति । तर्हि किं करोति । स्वरूपतयैव तथाविधत्वमवलम्बते । कोऽर्थः । उत्पादव्ययध्रौव्यखरूपं गुणपर्यायरूपं च परिणमति शुद्धात्मवदेव । तथाहि - केवलज्ञानोत्पत्ति - प्रस्तावे शुद्धात्मरूपपरिच्छित्तिनिश्चलानुभूतिरूपकारणसमयसारपर्यायस्य विनाशे सति शुद्धा - त्मोपलम्भव्यक्तिरूपकार्यसमयसारस्योत्पादः कारणसमयसारस्य व्ययस्तदुभयाधारभूतपरमात्मद्रव्यत्वेन धौव्यं च । तथानन्तज्ञानादिगुणाः, गतिमार्गणविपक्षभूतसिद्धगतिः, इन्द्रियमार्गणाविप - क्षभूतातीन्द्रियत्वादिलक्षणाः शुद्धपर्यायाश्च भवन्तीति । यथा शुद्धसत्तया सहाभिन्नं परमाद्रव्य ऐसा [ ब्रुवन्ति ] कहते हैं । भावार्थ- जो अपने अस्तित्वसे किसीसे उत्पन्न नहीं हुआ होवे, उसे द्रव्य कहते हैं । अस्तित्व दो प्रकारका हैं - एक स्वरूपास्तित्व और दूसरा सामान्यास्तित्व, इन दोनों अस्तित्वोंका वर्णन आगे करेंगे । यहाँ द्रव्यके लक्षण दो हैं, सो बतलाते हैं, एक उत्पाद-व्यय- ध्रौव्य, और दूसरा गुणपर्याय | उत्पाद उत्पन्न होनेको, व्यय विनाश होनेको, और धौव्य स्थिर रहनेको कहते हैं । गुण दो प्रकारका है, एक सामान्यगुण दूसरा विशेषगुण । अस्तित्व, नास्तित्व, एकत्व, अन्यत्व, द्रव्यत्व, पर्यायत्व, सर्वगतत्व, असर्वगतत्व, सप्रदेशत्व, अप्रदेशत्व, मूर्तत्व, अमूर्तत्व, सक्रियत्व, अक्रियत्व, चेतनत्व, अचेतनत्व, कर्तृत्व, अकर्तृत्व, भोक्तृत्व, अभोक्तृत्व, अगुरुलघुत्व, इत्यादि सामान्यगुण हैं । अवगाहहेतुत्व, गतिनिमित्तता, स्थितिहेतुत्व, वर्तनायतनत्व, रूपादिमत्व, चेतनत्व, इत्यादि विशेषगुण हैं । द्रव्यगु
१२४
[ अ० २, गा० ३
की परिणतिके भेदको पर्याय कहते हैं । इन उत्पाद व्यय श्रव्य गुणपर्यायोंसे द्रव्य लक्षित होता ( पहिचाना जाता ) है, इसलिये द्रव्य 'लक्ष्य' है । और जिनसे लक्षित