________________
७९. ]
प्रवचनसारः
.९९
रूपः स्वपरविभागावस्थितेषु समग्रेषु ससमग्रपर्यायेषु द्रव्येषु रागं द्वेषं चाशेषमेव परिवर्जयति स किलैकान्तेनोपयोगविशुद्धतया परित्यक्तपरद्रव्यालम्बनोऽग्निरिवायःपिण्डादननुष्ठितयःसारः प्रचण्डघनघातस्थानीयं शारीरं दुःखं क्षपयति, ततो ममायमेवैकः शरणं शुद्धोपयोगः ॥ ७८ ॥
अथ यदि सर्वसावद्ययोगमतीत्य चरित्रमुपस्थितोऽपि शुभोपयोगानुवृत्तिवशतया मोहादीन्नोन्मूलयामि, ततः कुतो मे शुद्धात्मलाभ इति सर्वारम्भेणोत्तिष्ठते
चत्ता पावारंभं समुट्ठिदो वा सुहम्सि चरियम्हि ।
जहदि जदि मोहादी ण लहदि सो अप्पगं सुद्धं ॥ ७९ ॥ त्यक्त्वा पापारम्भं समुत्थितो वा शुभे चरित्रे ।
न जहाति यदि मोहादीन्न लभते स आत्मकं शुद्धम् ॥ ७९ ॥
tww
पिण्डस्थानीयदेहादुद्भवं, अनाकुलत्वलक्षणपारमार्थिकसुखाद्विलक्षणं परमाकुलत्वोत्पादकं लोहपिण्डरहितोऽग्निरिव घनघातपरंपरास्थानीयदेहरहितो भूत्वा शारीरं दुःखं क्षपयतीत्यभिप्रायः ॥ ७८ ॥ एवमुपसंहाररूपेण तृतीयस्थले गाथाद्वयं गतम् । इति शुभाशुभमूढत्वनिरासार्थ गाथादशक - पर्यन्तं स्थलत्रयसमुदायेन प्रथमज्ञानकण्ठिका समाप्ता । अथ शुभाशुभोपयोगनिवृत्तिलक्षणशुद्धोपयोगेन मोक्षो भवतीति पूर्वसूत्रे भणितम् । अत्र तु द्वितीयज्ञानकण्ठिकाप्रारम्भे शुद्धोपयोगाभावे शुद्धात्मानं न लभते, इति तमेवार्थ व्यतिरेकरूपेण दृढयति-- चत्ता पावारंभं पूर्व गृहवासादिरूपं पापारम्भं त्यक्त्वा समुट्ठिदो वा सुहम्मि चरियम्हि सम्यगुपस्थितो वा पुनः । क । शुभचरित्रे । ण जहदि जदि मोहादी न त्यजति यदि चेन्मोहरागद्वेषान् ण लहदि सो अप्पगं सुद्धं न लभते स आत्मानं शुद्धमिति । इतो
पुरुष शुभ ( पुण्यरूप ) तथा अशुभ भावोंको एकरूप जानकर अपने स्वरूप में स्थिर होके परद्रव्योंमें राग द्वेष भाव छोड़ देता है, वह पुरुष, शरीरसंबंधी दुःखोंका नाश करता है । जैसे - लोह - पिंडमें प्रवेश नहीं की हुई अग्नि घनकी चोट नहीं सहती है, उसी प्रकार शुद्धोपयोगी दुःखको नहीं सहता है । इसलिये आचार्य कहते हैं, कि मुझको एक शुद्धोपयोगकी ही शरण प्राप्त होओ, जिससे कि दुःखस्वरूप संसारका अभाव होवे ॥ ७८ ॥ आगे कहते हैं, कि मैं समस्त पापयोगोंको छोड़कर चारित्रको प्राप्त हुआ हूँ, यदि मैं शुभपयोग वश होकर मोहको दूर न करूँगा, तो मेरे शुद्धात्मका लाभ कहाँसे होगा ? इसलिये मोहके नाश करनेको उद्यमी हॅू । - [ पापारम्भं ] पापका कारण आरंभको [ त्यक्त्वा ] छोड़कर [वा ] अथवा [ शुभे चरिते] शुभ आचरण में [ समुत्थितः ] प्रवर्तता हुआ [ 'यः' ] जो पुरुष [ यदि ] यदि [ मोहादीन् ] मोह, राग, द्वेपादिकों को [ न जहाति ] नहीं छोड़ता है, [ 'तदा' ] तो [ सः] वह पुरुष [ शुद्धं आत्मकं ] शुद्ध अर्थात् कर्म-कलंक रहित शुद्ध जीवद्रव्यको [न