________________
८५
६६.]
यतस्तदापि पीनोन्मत्तकरसैरिव प्रकृष्टमोहवशवर्तिभिरिन्द्रियैरिमेऽस्माकमिष्टा इति क्रमेण विषयानभिपतद्भिरसमीचीनवृत्तितामनुभवन्नुपरुद्धशक्तिसारेणापि ज्ञानदर्शनवीर्यात्मकेन निश्चयकारणतामुपागतेन स्वभावेन परिणममानः स्वयमेवायमात्मा सुखतामापद्यते । शरीरं त्वचेतनत्वादेव सुखत्वपरिणतेर्निश्चयकारणतामनुपागच्छन्न जातु सुखतामुपढौकत इति ॥ ६५ ॥ अथैतदेव यति
• प्रवचनसारः
एते हि देहो सुहं ण देहिस्स कुणादि सग्गे वा । विसयवसेण सोक्खं दुक्खं वा हवदि सयमादा ॥ ६६ ॥ एकान्तेन हि देहः सुखं न देहिनः करोति स्वर्गे वा । विषयवशेन तु सौख्यं दुःखं वा भवति स्वयमात्मा ॥ ६६ ॥
दु
अयमत्र सिद्धान्तो यद्दिव्यवैक्रियिकत्वेऽपि शरीरं न खलु सुखाय कल्प्येतेतीष्टानामनिष्टानां वा विषयाणां वशेन सुखं वा दुःखं वा स्वयमेवात्मा स्यात् ॥ ६६ ॥
मुक्तात्मनां शरीराभावेऽपि सुखमस्तीति ज्ञापनार्थं शरीरं सुखकारणं न स्यादिति व्यक्तीकरोतिपप्पा प्राप्य । कान् । इट्ठे विसये इष्टपञ्चेन्द्रियविषयान् । कथंभूतान् । फासेहिं समस्सिदे स्पर्शनादीन्द्रियरहित शुद्धात्मतत्त्व विलक्षणैः स्पर्शनादिभिरिन्द्रियैः समाश्रितान् सम्यक् प्राप्यान् ग्राह्यान्, इत्थंभूतान् विषयान् प्राप्य । स कः । अप्पा आत्मा कर्ता । किंविशिष्टः । सहावेण परिणममाणो अनन्तसुखोपादान भूतशुद्धात्मखभावविपरीतेनाशुद्धसुखोपादान भूतेनाशुद्धात्मस्वभावेन परिणममानः । इत्थंभूतः सन् सयमेव सुहं खयमेवेन्द्रियसुखं भवति परिणमति । ण Taft देहो देहः पुनरचेतनत्वात्सुखं न भवतीति । अयमत्रार्थः - कर्मावृतसंसारिजीवानां यदिन्द्रियसुखं तत्रापि जीव उपादानकारणं न च देहः, देहकर्मरहितमुक्तात्मनां पुनर्यदनन्तातीन्द्रियसुखं तत्र विशेषेणात्मैव कारणमिति ॥ ६५ ॥ अथ मनुष्यशरीरं मा भवतु, देवशरीरं कारण नहीं है - [ स्पर्शेः ] स्पर्शनादि पॉच इंद्रियोंसे [ समाश्रितान् ] भलेप्रकार आश्रित [ इष्टान् विषयान् ] प्यारे भोगोंको [ प्राप्य ] पाकर [ स्वभा वेन ] अशुद्ध ज्ञान दर्शन स्वभावसे [परिणममानः आत्मा ] परिणमन करता हुआ आत्मा [ खयमेव ] आप ही [ सुखं ] इंद्रिय सुखस्वरूप [ भवति ] है, [ देहः ] शरीर ['सुखं' ] सुखरूप [न] नहीं है । भावार्थ - इस आत्माके शरीर अवस्थाके होते भी हम यह नहीं देखते हैं, कि सुखका कारण शरीर है । क्योंकि यह आत्मा मोह प्रवृत्तिसे मदोन्मत्त इंद्रियोंके वशमें पड़कर निंदनीय अवस्थाको धारण करता हुआ अशुद्ध ज्ञान, दर्शन, वीर्य, स्वभावरूप परिणमन करता है, और उन विषयोंमें आप ही सुख मान लेता है । शरीर जड़ है, इसलिये सुखरूप कार्यका उपादान कारण अचेतन शरीर कभी नहीं हो सकता । सारांश यह है, कि संसार अवस्थामें भी शरीर सुखका कारण नहीं है, आत्मा ही सुखका कारण हैं ॥ ६५ ॥ आगे “संसार अवस्थामें भी