________________
५८. ].
प्रवचनसारः
अथेन्द्रियज्ञानं न प्रत्यक्षं भवतीति निश्चिनोति
परदचं ते अक्खा णेव सहावो त्ति अप्पणो भणिदा । उवलद्धं तेहि कथं पञ्चक्खं अप्पणो होदि ॥ ५७ ॥
परद्रव्यं तान्यक्षाणि नैव स्वभाव इत्यात्मनो भणितानि । उपलब्धं तैः कथं प्रत्यक्षमात्मनो भवति ॥ ५७ ॥
आत्मानमेव केवलं प्रतिनियतं केवलज्ञानं प्रत्यक्षं, इदं तु व्यतिरिक्तास्तित्वयोगितया परद्रव्यतामुपगतैरात्मनः स्वभावतां मनागप्यसंस्पृशद्भिरिन्द्रियैरुपलभ्योपजन्यमानं नैवात्मनः प्रत्यक्षं भवितुमर्हति ॥ ५७ ॥
-
THE
अथ परोक्षप्रत्यक्षलक्षणमुपलक्षयति
जं परदो विण्णाणं तं तु परोक्ख त्ति भणिदमट्ठेसु । जदि केवलेण णादं हवदि हि जीवेण पञ्चक्खं ॥ ५८ ॥
७५
युगपत्परिज्ञानाभावात्सुखकारणं न भवति ॥ ५६ ॥ अथेन्द्रियज्ञानं प्रत्यक्षं न भवतीति व्यवस्थापयति---परदनं ते अक्खा तानि प्रसिद्धान्यक्षाणीन्द्रियाणि परद्रव्यं भवन्ति । कस्य । आत्मनः णेव सहावो त्ति अप्पणो भणिदा योऽसौ विशुद्धज्ञानदर्शनस्वभाव आत्मनः संबन्धी तत्स्वभावानि निश्चयेन न भणितानीन्द्रियाणि । कस्मात् । भिन्नास्तित्वनिष्पन्नत्वात् । उवलद्धं तेहि उपलब्धं ज्ञातं यत्पञ्चेन्द्रियविषयभूतं वस्तु तैरिन्द्रियैः कथं पञ्चक्खं अध्पणो होदि तद्वस्तु कथं प्रत्यक्षं भवत्यात्मनो न कथमपीति । तथैव च नानामनोरथव्याप्तिविषये प्रतिपाद्यप्रतिपादकादिविकल्पजालरूपं यन्मनस्तदपीन्द्रियज्ञानवन्निश्चयेन परोक्षं भवतीति ज्ञात्वा किं कर्तव्यम् । सकलैकाखण्डप्रत्यक्षप्रतिभासमयपरमज्योतिः कारणभूते खशुद्धात्मखरूपभावनासमुत्पन्न परमाह्लादैकलक्षणसुखसंवित्त्याकारपरिणतिरूपे रागादिविकल्पोपाधिरहिते स्वसंवेदनज्ञाने भावना कर्तव्या इत्यभिप्रायः || ५७ ॥ अथ पुनरपि प्रकारान्तरेण प्रत्यक्षपरोक्षलक्षणं कथआगे इंद्रियज्ञान प्रत्यक्ष नहीं है, ऐसा निश्चित करते हैं - [ आत्मनः ] आत्माका [ स्वभावः ] चेतनास्वभाव [ नैव ] उन इन्द्रियोंमें [ नैव ] नहीं है, [ इति ] इसलिये [ तानि अक्षाणि ] वे स्पर्शनादि इन्द्रियाँ [ परद्रव्यं ] अन्य पुद्गलद्रव्य [ भणितान ] कही गई हैं । [तैः ] उन इंद्रियोंसे [ उपलब्धं ] प्राप्त हुए ( जाने हुए ) पदार्थ [आत्मनः] आत्माके [ कथं ] कैसे [ प्रत्यक्षं ] प्रत्यक्ष [ भवति ] होवें ? कभी नहीं होवें । भावार्थ-अ - आत्मा चैतन्यस्वरूप है, और द्रव्येन्द्रियाँ जड़स्वरूप हैं । इन इन्द्रियोंके द्वारा जाना हुआ पदार्थ प्रत्यक्ष नहीं हो सकता, क्योंकि पराधीनता से रहित आत्माके आधीन जो ज्ञान है, उसे ही प्रत्यक्ष कहते हैं, और यह इंद्रियज्ञान पुद्गलकी इंद्रियोंके द्वारा उनके आधीन होकर पदार्थको जानता है, इस कारण परोक्ष है तथा पराधीन है । ऐसे ज्ञानको प्रत्यक्ष नहीं कह सकते ॥ ५७ ॥ आगे परोक्ष और प्रत्य
1