________________
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ५१प्रलीयमानं नित्यमसत्कर्मोदयादेका व्यक्तिं, प्रतिपन्नं पुनर्व्यत्त्यन्तरं प्रतिपद्यमानं क्षायिकमप्यसदनन्तद्रव्यक्षेत्रकालभावानाक्रान्तुमशक्तत्वात् सर्वगतं न स्यात् ॥ ५० ॥ 'अथ योगपद्यप्रवृत्त्यैव ज्ञानस्य सर्वगतत्वं सिद्ध्यतीति व्यवतिष्ठते
तिकालणिचविलयं सयलं सवत्थ संभवं चित्तं । जुगवं जाणदि जोण्हं अहो हि णाणस्स माहप्पं ॥५१॥
त्रैकाल्यनित्यविषयं सकलं सर्वत्र संभवं चित्रम् ।
युगपज्जानाति जैनमहो हि ज्ञानस्य माहात्म्यम् ॥ ५१॥ क्षायिकं हि ज्ञानमतिशयास्पदीभूतपरममाहात्म्यं, यत्तु युगपदेव सर्वार्थानालम्ब्य प्रवज्ञानं यदि चेत् कमसो क्रमशः सकाशात् । किं कृत्वा । अढे पडुच्च ज्ञेयार्थानाश्रित्य । कस्य । णाणिस्स ज्ञानिनः आत्मनः तं व हवदि णिचं उत्पत्तिनिमित्तभूतपदार्थविनाशे । तस्यापि विनाश इति नित्यं न भवति । ण खाइगं ज्ञानावरणीयकर्मक्षयोपशमाधीनत्वात् क्षायिकमपि न भवति । णेव सवगयं यत एव पूर्वोक्तप्रकारेण पराधीनत्वेन नित्यं न भवति, क्षयोपशमाधीनत्वेन क्षायिकं न भवति, तत एव युगपत्समस्तद्रव्यक्षेत्रकालभावानां परिज्ञानसामर्थ्याभावात्सर्वगतं न भवति । अत एतत्स्थितं यज्ञानं क्रमेणार्थान् प्रतीत्य जायते तेन सर्वज्ञो न भवति । इति ॥ ५० ॥ अथ युगपत्परिच्छित्तिरूपज्ञानेनैव सर्वज्ञो भवतीत्यावेदयति-जाणदि जानाति । किं कर्तृ । जोण्हं जैनज्ञानम् । कथम् । जुगवं युगपदेकसमये अहो हि णाणस्स माहप्पं अहो हि स्फुटं जैनज्ञानस्य माहात्म्यं पश्यताम् । किं जानाति । अर्थमित्यध्याहारः । कथंभूतम् । तिकालणिञ्चविसयं त्रिकालविषयं त्रिकालगतं नित्यं सर्वपदार्थोंको [क्रमशः] क्रमसे [प्रतीत्य] अवलम्बन करके [उत्पद्यते] उत्पन्न । होता है, [तदा] तो [ तत् ] वह ज्ञान [ नैव ] न तो [नित्यं ] अविनाशी [भवति ] है, [न क्षायिक ] न क्षायिक है, और [ नैव सर्वगतं ] न सवका जाननेवाला होता है। भावार्थ-जो ज्ञान एक एक पदार्थका अवलम्बन (ग्रहण) करके क्रमसे प्रवर्तता है, एक ही वार सवको नहीं जानता है, वह ज्ञान विनाशीक है, एक पदार्थके अवलम्बनसे उत्पन्न होता है, दूसरेके ग्रहणसे नष्ट होता है, इस कारण अनित्य है । यही ज्ञानावरणीकर्मके क्षयोपशमसे हीनाधिक होता है, इसलिये क्षायिक भी नहीं है, किंतु क्षयोपशमरूप है, और अनंत द्रव्य, क्षेत्र, काल, भाव जानने में असमर्थ है, इसलिये सबके न जाननेसे असर्वगत है । सारांश यह है, कि जिस ज्ञानसे पदार्थ क्रमपूर्वक जाने जाते हैं, वह ज्ञान पराधीन है। ऐसे ज्ञानसे सर्वज्ञ पदका होना असिद्ध है, अर्थात् सर्वज्ञ नहीं कहा जाता ॥ ५० ॥ आगे जो ज्ञान एक ही वार सवको जानता है, उस ज्ञानसे सर्वज्ञ पदकी सिद्धि है, ऐसा कहते हैं-[जैनं] केवलज्ञान [त्रैकाल्यनित्यविषमं] अतीतादि तीनों कालसे सदाकाल (हमेशा) असम ऐसे [ स