________________
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा०४९अथैकमजानन् सर्वं न जानातीति निश्चिनोति
दवं अणंतपज्जयमेगमणंताणि दवजादीणि । ण विजाणदि जदि जुगवं किध सो सवाणि जाणादि ॥४९॥
द्रव्यमनन्तपर्यायमेकमनन्तानि द्रव्यजातीनि ।
न विजानाति यदि युगपत् कथं स सर्वाणि जानाति ॥ ४९ ॥ आत्मा हि तावत्स्वयं ज्ञानमयत्वे सति ज्ञातृत्वात् ज्ञानमेव । ज्ञानं तु प्रत्यात्मवर्ति प्रतिभासमयं महासामान्यम् । तत्तु प्रतिभासमयानन्तविशेषव्यापि । ते च सर्वद्रव्यपर्यायनिबन्धनाः। अथ यः सर्वद्रव्यपर्यायनिबन्धनानन्तविशेषव्यापिप्रतिभासमयमहासामान्यरूपमात्मानं स्वानुभवप्रत्यक्षं न करोति स कथं प्रतिभासमयमहासामान्यव्याप्यप्रतिभा- . अथैकमजानन् सर्व न जानातीति निश्चिनोति-दवं द्रव्यं अणंतपज्जयं अनन्तपर्याय एग एकं अणंताणि दवजादीणि अनन्ताणि द्रव्यजातीनि जो ण विजाणदि यो न विजानाति अनन्तद्रव्यसमूहान् किध सों सवाणि जाणादि कथं स सर्वान् जानाति जुगवं युगपदेकसमये न कथमपीति । तथाहि-आत्मलक्षणं तावज्ज्ञानं तच्चाखण्डप्रतिभासमय सर्वजीवसाधारणं महासामान्यम् । तच्च महासामान्यं ज्ञानमयानन्तविशेषव्यापि । ते च ज्ञानविशेषा अनन्तद्रव्यपर्यायाणां विषयभूतानां ज्ञेयभूतानां परिच्छेदका ग्राहका । अखण्डैकप्रतिभासमयं यन्महासामान्यं तत्स्वभावमात्मानं योऽसौ प्रत्यक्षं न जानाति स पुरुषः प्रतिभासमयेन महासामान्येन ये व्याप्ता अनन्तज्ञानविशेषास्तेषां विषयभूताः येऽनन्तद्रव्यपर्यायास्तान् कथं जानाति, न कथमपि । अथ एतदायातम् । यः आत्मानं न जानाति स सर्व न जानातीति । तथा चोक्तम्-"एको भावः सर्वभावखभावः सर्वे भावा एकभावस्वआगे कहते हैं, कि जो एकको नहीं जानता, वह सबको नहीं जानता-[यदि ] जो [अनन्तपर्यायं एक द्रव्यं ] अनन्त पर्यायवाले एक आत्म द्रव्यको [ नैव जानाति] निश्चयसे नहीं जानता, [तदा] तो [सः] वह पुरुष [युगपत् ] एक ही बार [अनन्तानि] अंत रहित [ सर्वाणि ] संपूर्ण [द्रव्यजातानि ] द्रव्योंके समूह [कथं ] कैसे [जानाति] जान सकता है ? भावार्थ-आत्माका लक्षण ज्ञान है । ज्ञान प्रकाशरूप है, वह सब जीव-राशिमें महासामान्य है, और अपने ज्ञानमयी अनंत भेदोंसे व्याप्त है। ज्ञेयरूप अनंत द्रव्यपर्यायोंके निमित्तसे ज्ञानके अनंत भेद हैं। इसलिये अपने अनंत विशेषणोंसे युक्त यह सामान्य ज्ञान सवको जानता है। जो पुरुष ऐसे ज्ञानसंयुक्त आत्माको प्रत्यक्ष नहीं जान सकता, वह सव पदार्थोंको कैसे जान सकेगा? इसलिये 'एक आत्माके जाननेसे सब जाना जाता है । जो एक आत्माको नहीं जानता, वह सबको नहीं जानता', यह बात सिद्ध हुई। दूसरी बात यह है कि, आत्मा.