________________
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ४८· अथ सर्वमजानन्नेकमपि न जानातीति निश्चिनोति. जो ण विजाणदि जुगवं अत्थे तिकालिगे तिहुवणत्थे । णादुं तस्स ण सकं सपजयं दवमेगं वा ॥४८॥
यो न विजानाति युगपदर्थान् त्रैकालिकान् त्रिभुवनस्थान् ।
ज्ञातुं तस्य न शक्यं सपर्ययं द्रव्यमेकं वा ॥४८॥ इह किलैकमाकाशद्रव्यमकं धर्मद्रव्यमेकमधर्मद्रव्यमसंख्येयानि कालद्रव्याण्यनन्तानि जीवद्रव्याणि ततोऽप्यनन्तगुणानि पुद्गलद्रव्याणि । तथैषामेव प्रत्येकमतीतानागतानुभूयअथ यः सर्वं न जानाति स एकमपि न जानातीति विचारयति-जो ण विजाणदि यः कर्ता नैव जानाति । कथम् । जुगवं युगपदेकक्षणे । कान् । अत्थे अर्थान् । कथंभूतान् । तिकालिगे त्रिकालपर्यायपरिणतान् । पुनरपि कथंभूतान् । तिहुवणत्थे त्रिभु वनस्थान् णाएं तस्स ण सकं तस्य पुरुषस्य सम्बन्धि ज्ञानं ज्ञातुं समर्थं न भवति । किम् ।। दवं ज्ञेयद्रव्यम् । किंविशिष्टम् । सपजयं अनन्तपर्यायसहितम् । कतिसंख्योपेतम् । एग वा एकमपीति । तथाहि-आकाशद्रव्यं तावदेकं, धर्मद्रव्यमेकं, तथैवाधर्मद्रव्यं च लोकाकाशप्रमितासंख्येयकालद्रव्याणि, ततोऽनन्तगुणानि जीवद्रव्याणि, तेभ्योऽप्यनन्तगुणानि पुद्गलद्रव्याणि । तथैव सर्वेषां प्रत्येकमनन्तपर्यायाः, एतत्सर्वं ज्ञेयं तावत्तत्रैकं विवक्षितं जीवद्रव्यं ज्ञात भवति । एवं तावद्वस्तुखभावः । तत्र यथा दहनः समस्तं दाह्यं दहन् सन् समस्तदाह्यहेतुकसमस्तदाह्याकारपर्यायपरिणतसकलैकदहनस्वरूपमुष्णपरिणततृणपर्णाद्याकारमात्मानं (स्वकीयखभावं.) यह अपने अखंडित प्रकाशकी सुन्दरतासे सब कालमें, सब जगह, सब प्रकार, सबको, अवश्य ही जानता है ॥ ४७ ॥ आगे जो सबको नहीं जानता, वह एकको भी नहीं ... जानता, इस विचारको निश्चित करते हैं-[यः] जो पुरुष [त्रिभुवनस्थान् ] तीन लोकमें स्थित [त्रैकालिकान् ] अतीत, अनागत, वर्तमान, इन तीनकाल संबंधी . [अर्थान् ] पदार्थोको [युगपत् ] एक ही समयमें [न विनाजाति] नहीं जानता है, [तस्य ] उस पुरुपके [सपर्ययं] अनन्त पर्यायों सहित [एक द्रव्यं वा] एक द्रव्यको भी [ज्ञातुं] जाननेकी [शक्यं न] सामर्थ्य नहीं है। भावार्थ-इस . लोकमें आकाशद्रव्य एक है, धर्मद्रव्य एक है, अधर्मद्रव्य भी एक है, कालद्रव्य असंख्यात है, जीवद्रव्य अनंत हैं, और पुद्गलद्रव्य जीव-राशिसे अनंतगुणा अधिक है । इन छहाँ द्रव्योंके तीन काल संबंधी अनंत अनंत भिन्न भिन्न पर्याय हैं। ये सब द्रव्य पर्याय ज्ञेय हैं। इन द्रव्योंमें जाननेवाला एक जीव ही है। जैसे अग्नि समस्त ईंधनको जलाता हुआ उसके निमित्तसे काष्ठ, तृण, पत्ता वगैरह ईंधनके आकार होकर अपने एक अग्निस्वभावरूप परिणमता है, उसी प्रकार यह ज्ञायक (जाननेवाला) आत्मा सव लेयोंको