________________
५७
४४.]
-प्रवचनसारःअथ केवलिनां क्रियापि क्रियाफलं न साधयतीत्यनुशास्तिठाणणिसेज विहारा धम्मुवदेसो य णियदयो तेसिं । अरहंताणं काले मायाचारो व इत्थीणं ॥४४॥.
स्थाननिषद्याविहारा धर्मोपदेशश्च नियतयस्तेषाम् ।
अर्हतां काले मायाचार इव स्त्रीणाम् ॥४४॥ यथा हि महिलानां प्रयत्नमन्तरेणापि तथाविधयोग्यतासद्भावात् स्वभावभूत एव मायोपगुण्ठनागुण्ठितो व्यवहारः प्रवर्तते, तथा हि केवलिनां प्रयत्नमन्तरेणापि तथाविधयोग्यतासद्भावात् स्थानमासनं विहरणं धर्मदेशना च स्वभावभूता एव प्रवर्तन्ते । अपि चाविरुद्धमेतदम्भोधरदृष्टान्तात् । यथा खल्वम्भोधराकारपरिणतानां पुद्गलानां गमनमवस्थानं गर्जनमम्बुवर्षे च पुरुषप्रयत्नमन्तरेणापि दृश्यन्ते, तथा केवलिनां स्थानादयोऽबुद्धिपूर्वका एव दृश्यन्ते । अतोऽमी स्थानादयो मोहोदयपूर्वकत्वाभावात् क्रियाविशेषा अपि केवलिनां क्रियाफलभूतबन्धसाधनानि न भवन्ति ॥ ४४ ॥ ॥ ४३ ॥ अथ केवलिनां रागाद्यभावाद्धर्मोपदेशादयोऽपि बन्धकारणं न भवन्तीति कथयतिठाणणिसेजविहारा धम्मुवदेसो य स्थानमूर्ध्वस्थितिर्निषद्या चासनं विहारो धर्मोपदेशश्च णियदयो एते व्यापारा नियतयः स्वभावा अनीहिताः । केषाम् । तेसिं अरहताणं तेपामहतां निर्दोषिपरमात्मनाम् । क । काले अर्हदवस्थायाम् । क इव । मायाचारोब इत्थीणं मायाचार इव स्त्रीणामिति । तथाहि-यथा स्त्रीणां स्त्रीवेदोदयसद्भावात्प्रयत्नाभावेऽपि मायाचारः प्रवर्तते, तथा भगवतां शुद्धात्मतत्त्वप्रतिपक्षभूतमोहोदयकाउँहापूर्वप्रयत्नाभावेऽपि श्रीविहारादयः प्रवर्तन्ते । मेघानां स्थानगमनगर्जनजलवर्षणादिवद्वा । ततः स्थितमेतत् मोहाद्यभावात् क्रियाविउदय बंधका कारण नहीं है । यदि कर्मजनित इष्ट अनिष्ट भावोंमें जीव रागी द्वेपी मोही होकर परिणमता है, तभी बंध होता है। इससे यह बात सिद्ध हुई, कि ज्ञान तथा कर्मके उदयसे उत्पन्न क्रियायें बंधका कारण नहीं हैं, बंधके कारण केवल राग द्वेप मोहभाव हैं, इस कारण ये सब तरहसे त्यागने योग्य हैं ॥ ४३ ॥ आगे केवलीके कर्मका उदय है, और वचनादि योग क्रिया भी है, परन्तु उनके रागादि भावोंके अभावसे वंध नहीं होता है-[तेषामहंतां] उन अरहंतदेवोंके [काले ] कर्मों के उदयकाल में [ स्थाननिषद्याविहाराः ] स्थान, आसन, और विहार ये तीन काययोगकी क्रियायें [च] और [धर्मोपदेशः] दिव्यध्वनिसे निश्चय व्यवहार स्वरूप धर्मका उपदेश यह वचनयोगकी क्रिया [स्त्रीणां] स्त्रियोंके स्वाभाविक [मायाचार इव] कुटिल आचरणकी तरह [नियतयः] निश्चित होती हैं। भावार्थ-वीतरागदेवके औदायिकभावोंसे काय, वचन योगकी क्रियायें अवश्य होती है, परन्तु उन क्रियाओंमें भगवानका कोई यत्न नहीं है, मोहके अभावसे इच्छाके विना स्वभावसे ही होती हैं। . प्र. ८