________________
• रायचन्द्र जैनशास्त्रमाला
ष्कारणासाधारणस्वसंचेत्यमानचैतन्यसामान्यमहिम्नश्चेतकखभावेनैकत्वात् आत्मनात्मनि संचेतनात् केवली, तथायं जनोऽपि क्रमपरिणममाणकतिपयचैतन्यविशेषशालिना श्रुतज्ञानेनानादिनिधननिष्कारणासाधारणस्वसंवेद्यमानचैतन्यसामान्यमहिझश्वेतकस्वभावेनैकत्वात् केवलस्यात्मन आत्मनात्मनि संचेतनात् श्रुतकेवली । अलं विशेषाकांक्षाक्षोभेण, स्वरूपनिश्चलैरेवावस्थीयते ॥ ३३ ॥
४४
[ अ० १, गा० ३३
केवलस्यात्मन
यः कर्ता हि स्फुटं सुदेण निर्विकारखसंवित्तिरूपभावश्रुतपरिणामेन विजाणदि विजानाति विशेषेण जानाति विषयसुखानन्द विलक्षणनिजशुद्धात्मभावनोत्यपरमानन्दैकलक्षण सुखरसाखा देनानुभवति। कम् । अप्पाणं निजात्मद्रव्यम् । कथम्भूतम् । जाणगं ज्ञायकं केवलज्ञानखरूपम् । केन कृत्वा । सहावेण समस्त विभावरहितखखभावेन तं सुयकेवलिं तं महायोगीन्द्रं श्रुतके - वलिनं भणंति कथयन्ति । के कर्तारः । इसिणो ऋषयः । किंविशिष्टाः । लोयष्पदीवयरा लोकप्रदीपकरा लोकप्रकाशका इति । अतो विस्तरः- युगपत्परिणतसमस्त चैतन्यशालिना केवलज्ञानेन अनाद्यनन्तनिः कारणान्यद्रव्यासाधारणस्वसंवेद्यमानपरमचैतन्यसामान्यलक्षणस्य परद्रव्यरहितत्वेन केवलस्यात्मन आत्मनि स्वानुभवनाद्यथा भगवान् केवली भवति, तथायं गणधरदेवादिनिश्चयरत्नत्रयाराधकजनोऽपि पूर्वोक्तलक्षणस्यात्मनो भावश्रुतज्ञानेन खसंवेदनान्निश्चयश्रुतकेवली भवतीति । किंच - यथा कोऽपि देवदत्त आदित्योदयेन दिवसे पश्यति, रात्रौ किमपि प्रदीपेनेति । तथादित्योदयस्थानीयेन केवलज्ञानेन दिवसस्थानीयमोक्षपर्याये भगवानात्मानं पश्यति। संसारी विवेकिजनः पुनर्निशास्थानीयसंसारपर्याये प्रदीपस्थानीयेन रागादिविकल्परहितपरमसमाधिना निजात्मानं पश्यतीति । अयमत्राभिप्राय:- - आत्मा परोक्षः, कथं ध्यानं क्रियते तेन ] भावश्रुतज्ञानसे [ खभावेन ज्ञायकं ] अपने ही सहज स्वभावसे सबको जाननेवाले [ आत्मानं ] आत्माको अर्थात् अपने निजस्वरूपको [विजानाति ] विशेषतासे जानता है [तं ] उस भावश्रुतज्ञानीको [ लोकप्रदीपकराः ] समस्तलोकके उद्योत करनेवाले [ ऋषयः ] श्रीवीतरागदेव [ श्रुतकेवलिनं ] श्रुतकेवली [ भणन्ति ] कहते हैं । भावार्थ - जिस प्रकार केवलज्ञानी एक ही कालमें अनन्त चैतन्यशक्तियुक्त केवलज्ञानसे अनादि अनंत, कारण रहित, असाधारण, स्वसंवेदन ज्ञानकी महिमाकर सहित, केवल आत्माको अपने में आप वेदता है, उसी प्रकार यह सम्यग्दृष्टि भी कितनी एक क्रमवर्ती चैतन्यशक्तियों सहित श्रुतज्ञानसे केवल आत्माको आपमें आपसे वेदता है, इस कारण इसे श्रुतकेवली कहते हैं । वस्तुके स्वरूप जाननेकी अपेक्षा केवलज्ञानी और श्रुतके वली दोनों समान हैं । भेद केवल इतना ही है, कि केवलज्ञानी संपूर्ण अनंत ज्ञानशक्तियों से वेदता है, श्रुतकेवली कितनीएक शक्तियोंसे वेदता है । ऐसा जानकर जो समयग्दृष्टि हैं, वे अपने स्वरूपको स्वसंवेदन ज्ञानसे वेदते हैं, तथा आपमें निश्चल होकर स्थिर होते हैं, और जैसे कोई पुरुप दिनमें सूर्य के प्रकाशसे देखता है, उसी प्रकार केवलज्ञानी अपने केव