________________
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० २५हीणो जदि सो आदा तण्णाणमचेदणं ण जाणादि। अहिओ वा णाणादो णाणेण विणा कहं णादि ॥२५॥ जुगलं ।
ज्ञानप्रमाणमात्मा न भवति यस्येह तस्य स आत्मा । हीनो वा अधिको वा ज्ञानाद्भवति ध्रुवमेव ॥ २४ ॥ हीनो यदि स आत्मा तत् ज्ञानमचेतनं न जानाति ।
अधिको वा ज्ञानात् ज्ञानेन विना कथं जानाति ॥ २५ ॥ युगलम् । __यदि खल्वयमात्मा हीनो ज्ञानादित्यभ्युपगम्यते, तदात्मनोऽतिरिच्यमानं ज्ञानं खाश्रयभूतचेतनद्रव्यस्य समवायाभावादचेतनं भवद्रूपादिगुणकल्पतामापन्नं न जानाति । यदि पुनर्ज्ञानादधिक इति पक्षः कक्षीक्रियते तदावश्यं ज्ञानादतिरिक्तत्वात् पृथग्भूतो भवन् घटपटादिस्थानीयतामापन्नो ज्ञानमन्तरेण न जानाति, ततो ज्ञानप्रमाण एवायमात्माभ्युपगन्तव्यः ॥ २४ ॥ २५ ॥ हीणो वा अहिओ वा णाणादो हवदि धुवमेव हीनो वा अधिको वा ज्ञानात्सकाशाद् भवति निश्चितमेवेति ॥ २४ ॥ हीणो जदि सो आदा तं णाणमचेदणं ण जाणादि हीनो यदि स आत्मा तदानेरभावे सति उष्णगुणो यथा शीतलो भवति तथा खाश्रयभूतचेतनात्मकद्रव्यसमवायाभावात्तस्यात्मनो ज्ञानमचेतनं भवत्सत् किमपि न जानाति । अहिओ वा णाणादो णाणेण विणा कहं णादि अधिको वा ज्ञानात्सकाशात्तर्हि यथोष्णगुणाभावेऽग्निः शीतलो भवन्सन् दहनक्रियां प्रत्यसमर्थो भवति तथा ज्ञानगुणाभावे सत्यात्माप्यचेतनो भवन्सन् कथं जानाति न कथमपि । अयमत्र भावार्थ:-ये केचनात्मानअपने ज्ञानगुणसे [हीनो वा अधिको वा ] हीन ( कम ) अथवा अधिक (वड़ा) [ध्रुवमेव ] निश्चयसे [ भवति ] होता है, अर्थात् उन्हें या तो आत्माको ज्ञानसे कम मानना पड़ेगा, या अधिक मानना पड़ेगा। [ यदि ] जो [ स आत्मा ] वह जीवद्रव्य [हीन:] ज्ञानसे न्यून होगा [ तदा ] तो [तद ज्ञानं] वह ज्ञान [ अचेतनं ] अचेतन होनेसे [ न जानाति ] कुछ भी नहीं जान सके वा] अथवा [ ज्ञानात् ] ज्ञानसे [अधिकः] अधिक होगा, तो [ज्ञाने) काग.] ज्ञानके विना [ कथं जानाति ] कैसे जानेगा ? भावार्थ-जो आत्मा मानिस माने, तो ज्ञानगुण स्पर्श रस गंध वर्णकी तरह अचेतन हो जावेगा, और तन (जड़ा होनेसे कुछ भी नहीं जान सकेगा, जैसे अग्निसे उष्णगुण अधिक माना अधिक उष्णगुण अग्निके विना शीतल होनेसे जला नहीं सकता, और जो ज्ञानसे आत्मा अधिक होगा, अर्थात् आत्मासे ज्ञान हीन होगा, तो घट वस्त्रादि पदार्थोकी तरह आत्मा ज्ञान विना अचेतन हुआ कुछ भी नहीं जान सकेगा, जैसे अग्नि उष्णगुणसे जितनी अधिक