________________
३२
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० २३हेतुभूतानि प्रतिनियतविषयग्राहीण्यक्षीणि तैरतीतस्य, स्पर्शरसगन्धवर्णशब्दपरिच्छेदरूपैः । समरसतया समन्ततः सर्वेरेवेन्द्रियगुणैः समृद्धस्य, स्वयमेव सामस्त्येन स्वपरप्रकाशनस्य, . खैरं लोकोत्तरज्ञानजातस्य, अक्रमसमाक्रान्तसमस्तद्रव्यक्षेत्रकालभावतया न किंचनापि परोक्षमेव स्यात् ॥ २२॥ . अथात्मनो ज्ञानप्रमाणत्वं ज्ञानस्य सर्वगतत्वं चोद्योतयति
आदा णाणपमाणं णाणं णेयप्पमाणमुद्दि । णेयं लोयालोयं तम्हा णाणं तु सवगयं ॥ २३ ॥
आत्मा ज्ञानप्रमाणं ज्ञानं ज्ञेयप्रमाणमुद्दिष्टम् ।
ज्ञेयं लोकालोकं तस्माज्ज्ञानं तु सर्वगतम् ॥ २३ ॥ आत्मा हि 'समगुणपर्यायं द्रव्यम्' इति वचनात् ज्ञानेन सह हीनाधिकत्वरहितत्वेन . परिणतत्वात्तत्परिमाणं, ज्ञानं तु ज्ञेयनिष्ठत्वाद्दाह्यनिष्ठदहनवत्तत्परिमाणं, ज्ञेयं तु लोकालोपुनरपि किंरूपस्य । सयमेव हि णाणजादस्स स्वयमेव हि स्फुटं केवलज्ञानरूपेण जातस्य परिणतस्येति । तद्यथा-अतीन्द्रियस्वभावपरमात्मनो विपरीतानि क्रमप्रवृत्तिहेतुभूतानीन्द्रियाण्यतिक्रान्तस्य जगत्रयकालत्रयवर्तिसमस्तपदार्थयुगपत्प्रत्यक्षप्रतीतिसमर्थमविनश्वरमखण्डैकभासमयं केवलज्ञानं परिणतस्यास्य भगवतः परोक्षं किमपि नास्तीति भावार्थः ॥ २२ ॥ एवं केवलिनां । समस्तं प्रस्यक्षं भवतीति कथनरूपेण प्रथमस्थले गाथाद्वयं गतम् । अथात्मा ज्ञानप्रमाणो भवतीति ज्ञानं च व्यवहारेण सर्वगतमित्युपदिशति-आदा णाणपमाणं ज्ञानेन सह हीनाधिकत्वाभावादात्मा ज्ञानप्रमाणो भवति । तथाहि-'समगुणपर्यायं द्रव्यं भवति' इति वचनाद्वर्तमानमनुष्यभवे वर्तमानमनुष्यपर्यायप्रमाणः, तदेव मनुष्यपर्यायप्रदेशवर्तिज्ञानगुणप्रमाणश्च प्रत्यस्पर्श वगैरःका ज्ञान उस कर पूर्ण है, अर्थात् जो एक एक इन्द्रिय एक एक गुणको ही जानती हैं, जैसे आँख रूपको, इस तरहके क्षयोपशमजन्यज्ञानके अभाव होनेपर प्रगट हुए केवलज्ञानसे वे केवलीभगवान् , सब अंगों द्वारा सब स्पर्शादि विषयोंको जानते हैं। फिर कैसे हैं ? [स्वयमेव ] अपने आप ही [हि ] निश्चय कर [ज्ञा. .. केवलज्ञानको प्राप्त हुए हैं। भावार्थ-अपने और परवस्तुके प्रकाशने कर्जा . लौकिकज्ञानसे जुदा ऐसा अतीन्द्रियज्ञान ( केवलज्ञान ) जब प्रगट हुआ .. किस तरह हो सकता है ? ( नहीं होता ) ॥ २२ ॥ __ आगे आत्माको ज्ञानप्रमाण कहते हैं, और ज्ञानको सर्वव्यापक दिख [आत्मा] जीवद्रव्य [ज्ञानप्रमाणं] ज्ञानके बरावर है, क्योंकि द्रव्य अपार गुणपर्यायोंके समान होता है, इसी न्यायसे जीव भी अपने ज्ञानगुणके हा आत्मा ज्ञानसे न तो अधिक न कम' परिणमन करता है, जैसे सोना अपाता ।