________________
२०.].
- प्रवचनसारः
२७
भावमात्मानमासादयन् स्वयमेव स्वपर प्रकाशकत्वलक्षणं ज्ञानमनाकुलत्वलक्षणं सौख्यं च भूत्वा परिणमते । एवमात्मनो ज्ञानानन्दौ स्वभाव एव । स्वभावस्य तु परानपेक्षत्वादिन्द्रियैर्विनाप्यात्मनो ज्ञानानन्दौ संभवतः ॥ १९ ॥
अथातीन्द्रियत्वादेव शुद्धात्मनः शारीरं सुखदुःखं नास्तीति विभावयति---
4
क्तलक्षण आत्मा जातः संजातः । कथंभूतः । अणिंदियो अनिन्द्रिय इन्द्रियविषयव्यापाररहितः । अनिन्द्रियः सन् किं करोति । णाणं सोक्खं च परिणमदि केवलज्ञानमनन्तसौख्यं च परिणमतीति । तथाहि —— अनेन व्याख्यानेन किमुक्तं भवति, आत्मा तावन्निश्चयेनानन्तज्ञानसुखखभावोऽपि व्यवहारेण संसारावस्थायां कर्मप्रच्छादितज्ञानसुखः सन् पश्चादिन्द्रियाधारेण किमप्यल्पज्ञानं सुखं च परिणमति । यदा पुनर्निर्विकल्पखसंवित्तिबलेन कर्माभावो भवति तदा क्षयोपशमाभावादिन्द्रियाणि न सन्ति स्वकीयातीन्द्रियज्ञानसुखं चानुभवति । तदपि कस्मात् । स्वभावस्य परापेक्षा नास्तीत्यभिप्रायः ॥ १९ ॥ अथातीन्द्रियत्वादेव केवलिनः शरीराधारोद्भूतं भोजनादिसुखं क्षुधादिदुःखं च नास्तीति विचारयति — सोक्खं वा पुण दुक्खं केवलणाणिस्स णत्थि सुखं वा पुनर्दुःखं वा केवलज्ञानिनो नास्ति । कथंभूतम् । देहगदं देहगतं देहाधारजिह्वेन्द्रियादिसमुत्पन्नं कबलाहारादिसुखम् असातोदयजनितं क्षुधादिदुःखं च । कस्मान्नास्ति । जम्हा अहिंदियत्तं जादं यस्मान्मोहादिघातिकर्माभावे पञ्चेन्द्रियविषयसुखाय रूप प्रकाश जिसके अर्थात् ज्ञानावरण दर्शनावरण कर्मके जानेसे अनंतज्ञान, अनंतदर्श
1
नमयी है, और समस्त मोहनीयकर्म के नाशसे स्थिर अपने स्वभावको प्राप्त हो गया है । भावार्थ — इस आत्माका स्वभाव ज्ञान - आनंद है, परके अधीन नहीं है, इसलिये निरावरण अवस्थामें ही इन्द्रियविना ज्ञान, सुख स्वभावसे ही परिणमते हैं । जैसे सूर्यका स्वभाव प्रकाश है, वह मेघपटलोंकर ढँक जानेसे हीन प्रकाश होजाता है, लेकिन मेघ जानेपर स्वाभाविक प्रकाश होजाता है, इसी प्रकार इस आत्माके मी जानना, करनेवाले कर्मोंके दूर होजानेसे स्वाभाविक ( किसीके निमित्त विना ) तो [ होजाता है ॥ १९॥
ह
[जगत्मा इंद्रियोंके आधीन है, तबतक शरीरसंबंधी सुख, दुःखका जोजाना केवलज्ञानी भगवान् अतीन्द्रिय है, इस कारण इसके शरीरनकार ऐसे सहीं है, ऐसा कहते हैं - [ केवलज्ञानिनः ] केवलज्ञानीके मूढबुद्धिको मर्यादत्पन्न हुआ [ सौख्यं ] भोजनादिक सुख [ वा पुनः दुःखं ] भवति - ] नही लिये दुःख [ नास्ति ] नहीं है [ यस्मात् ] इसी कारण से इस केवली[तस्य द्रयत्वं जातं ] इन्द्रियरहित भाव प्रगट हुआ [ तस्मात्तु ] इसी
प्रदे
ग्रॅ.
सोक्खं वा पुण दुक्खं केवलणाणिस्स णत्थि देहगदं । जम्हा अदिदियत्तं जादं तम्हा दु तं णेयं ॥ २० ॥
·
"