________________
१७.]
अथ स्वायम्भुवस्यास्य शुद्धात्मस्वभावलाभस्यात्यन्तमनपायत्वं कथंचिदुत्पादव्ययधौ
व्ययुक्तत्वं चालोचयति-
जानना, तो . [
• प्रवचनसारः
[ग]
from
-
भंगविहीणो य भवो संभवपरिवज्जिदो विणासो हि । विज्जदि तस्सेव पुणो ठिदिसंभवणाससमवायो ॥ १७ ॥ भङ्गविहीनश्च भवः संभवपरिवर्जितो विनाशो हि । विद्यते तस्यैव पुनः स्थितिसंभवनाशसमवायः ॥ १७ ॥
अस्य खल्वात्मनः शुद्धोपयोगप्रसादात् शुद्धात्मस्वभावेन यो भवः स पुनस्तेन रूपेण प्रलयाभावाद्भङ्गविहीनः । यस्त्वशुद्धाभावेन विनाशः स पुनरुत्पादाभावात्संभवपरिवर्जितः । अतोऽस्य सिद्धत्वेनानपायित्वम् । एवमपि स्थितिसंभवनाशसमवायोऽस्य न विप्रतिषिध्यते, भङ्गरहितोत्पादेन संभववर्जितविनाशेन तद्वयाधारभूतद्रव्येण च समवेतत्वात् ॥ १७ ॥ ॥ १६ ॥ एवं सर्वज्ञमुख्यत्वेन प्रथमगाथा । स्वयंभूमुख्यत्वेन द्वितीया चेति प्रथमस्थले गाथा - द्वयं गतम् ॥ अथास्य भगवतो द्रव्यार्थिकनयेन नित्यत्वेऽपि पर्यायार्थिकनयेनानित्यत्वमुपदि - शति - भंगविहीणो य भवो भङ्गविहीनश्च भवः जीवितमरणादिसमताभावलक्षणपरमोपेक्षासंयमरूपशुद्धोपयोगेनोत्पन्नो योऽसौ भवः केवलज्ञानोत्पादः । स किं विशिष्टः । भङ्ग विनाशरहितः । संभवपरिवज्जिदो विणासो हि योऽसौ मिध्यात्वरागादिसंसरणरूपसंसारपर्यायस्य विनाशः स किंविशिष्टः । संभवहीनः निर्विकारात्मतत्त्वविलक्षणरागादिपरिणामाभावादुत्पत्तिरहितः । तस्माज्ज्ञायते तस्यैव भगवतः सिद्धखरूपतो द्रव्यार्थिकनयेन विनाशो नास्ति । विज्जदि तस्सेव पुणो ठिदिसंभवणाससमवायो विद्यते तस्यैव पुनः स्थितिसंभवनाशसमवायः, तस्यैव भगवतः पर्यायार्थिकनयेन शुद्धव्यञ्जन पर्यायापेक्षया सिद्धपर्यायेणोत्पादः, संसारपर्यायेण विनाशः, केवलज्ञानादिगुणाधारद्रव्यत्वेन धौव्यमिति । ततः स्थितं द्रव्यार्थिकनयेन निहै, वहाँ स्वरूपकी प्राप्ति नहीं, इस कारण परकी सहायता विना ही आत्मा निराकुल होता शामें अपनी सहायता से आपको पाता है । इसलिये निश्चय करके आप ही जो अपनी अनंतशक्तिरूप संपदा से परिपूर्ण है, तो वह दूसरेकी इच्छा कभी नहीं ॥ १६ ॥ आगे इस स्वयंभू प्रभूके शुद्धस्वभावको निय किसी प्रकारसे उत्पाद, व्यय, धौन्य अवस्था भी दिखलाते हैं
जोग जान भंगविहीनः भवः विद्यते ] जो आत्मा शुद्धोपयोग के प्रसादसे ह रो, उस आत्माके नाशरहित उत्पाद है । अर्थात् जो इस आत्माके मूढबुद्धिके मद हुई, फिर उसका नाश कभी नहीं होता [ च संभवपरिवभवति - ] नहीं रा लिये और विनाश है, वह उत्पत्तिकर रहित है, अर्थात् अनादिकालकी [तस्य देव से पैदा हुआ जो विभाव (अशुद्ध ) परिणाम उसका एकवार
प्र०
२३