________________
१०.]
• प्रवचनसारः
अथ परिणामं वस्तुस्वभावत्वेन निश्चिनोति -
णत्थि विणा परिणाम अत्थो अत्थं विणेह परिणामो गुणपज्जयत्थो अत्थो अस्थित्तणिवत्तो ॥ १० ॥ नास्ति विना परिणाममर्थोऽर्थं विनेह परिणामः । द्रव्यगुणपर्ययस्थोऽर्थोऽस्तित्वनिर्वृत्तः ॥ १० ॥
न खलु परिणाममन्तरेण वस्तु सत्तामालम्बते । वस्तुनो द्रव्यादिभिः परिणामात् पृथगुपलम्भाभावान्निः परिणामस्य खरशृङ्गकल्पत्वाद् दृश्यमानगोरसादिपरिणामविरोधाच्च । परिणामसभावो परिणामसद्भावः सन्निति । तद्यथा-यथा स्फटिकमणिविशेषो निर्मलोsपि जपापुष्पादिरक्तकृष्णश्वेतोपाधिवशेन रक्तकृष्णश्वेतवर्णो भवति, तथाऽयं जीवः खभावेन शुद्धबुद्धैकस्वरूपोऽपि व्यवहारेण गृहस्थापेक्षया यथासम्भवं सरागसम्यक्त्वपूर्वकंदानपूजादिशुभानुष्ट्रानेनं, तपोधनापेक्षया तु मूलोत्तरगुणादिशुभानुष्ठानेन परिणतः शुभो ज्ञातव्य इति । मिथ्यात्वाविरतिप्रमादकषाययोगपंञ्चप्रत्ययरूपाशुभोपयोगेनाशुभो विज्ञेयः । निश्चयरत्नत्रयात्मकशुद्धोपयोगेन परिणतः शुद्धो ज्ञातव्य इति । किंच जीवस्यासंख्ये यलोकमात्रपरिणामाः सिद्धान्ते मध्यमप्रति - पत्त्या मिथ्यादृष्ट्यादिचतुर्दशगुणस्थानरूपेण कथिताः । अत्र प्राभृतशास्त्रे तान्येव गुणस्थानानि संक्षेपेण शुभाशुभशुद्धोपयोगरूपेण कथितानि । कथमिति चेत् — मिध्यात्वसासादनमिश्रगुणस्थानत्रये तारतम्येनाशुभोपयोगः तदनन्तरमसंयतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतगुणस्थानत्रये तारतम्येन शुभोपयोगः, तदनन्तरमप्रमत्तादिक्षीणकपायान्तगुणस्थानषट्टे तारतम्येन शुद्धोपयोगः, तदनन्तरं सयोग्ययोगिजिनगुणस्थानद्वये शुद्धोपयोगफलमिति भावार्थः ॥ ९ ॥ अथ नित्यैकान्तक्षणिकैकान्तनिषेधार्थ परिणामपरिणामिनोः परस्परं कथंचिदभेदं दर्शयति - णत्थि विणा परिणामं अत्थो मुक्तजीवे तावत्कथ्यते -- सिद्धपर्यायरूपशुद्धपरिणामं विना शुद्धजीवपदार्थो परिणमता है, तब शुद्ध होता है । जैसे स्फटिकमणि जब पुष्पके संबंधसे रहित होता है, लुवा अपने शुद्ध ( निर्मल ) भावरूप परिणमन करता है । ठीक उसी प्रकार आत्मा भी जानना, हुआ शुद्ध होता है । इस प्रकार आत्माके तीन भाव जानना ॥ ९ ॥ भावपरिणाम वस्तुसे अभिन्न ( एकरूप ) है, यह कहते हैंअर्थः नास्ति ] पर्यायके विना द्रव्य
-
1
नहीं होता है । क्योंकि नियम है । जो रहे,
'
जो परिणमन किये विना नहीं रहता, ऐसा
ऐसे
मूढबुद्धि
असंभव समझना चाहिये । जैसे गोरस के परिणाम दूध, दही, मर्यादि अनेक हैं, इन निज परिणामोंके बिना गोरस जुदा नहीं पाया भवति - ] नहीं लिये परिणाम नहीं होते, उस जगह गोरसकी भी संत्ता ( मौजूदगी ) परिणामके विना द्रव्यकी सत्ता ( मौजूदगी ) नहीं होती है ।
[तस्य
अ०
'ह